Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इरिन्

इरिन् /irin/
1.
1) неистовый
2) насильственный
2. m. жестокий правитель

Adj., m./n./f.

m.sg.du.pl.
Nom.irī, irīiriṇau, iriṇauiriṇaḥ, iriṇaḥ
Gen.iriṇaḥ, iriṇaḥiriṇoḥ, iriṇoḥiriṇām, iriṇām
Dat.iriṇe, iriṇeiribhyām, iribhyāmiribhyaḥ, iribhyaḥ
Instr.iriṇā, iriṇāiribhyām, iribhyāmiribhiḥ, iribhiḥ
Acc.iriṇam, iriṇamiriṇau, iriṇauiriṇaḥ, iriṇaḥ
Abl.iriṇaḥ, iriṇaḥiribhyām, iribhyāmiribhyaḥ, iribhyaḥ
Loc.iriṇi, iriṇiiriṇoḥ, iriṇoḥiriṣu, iriṣu
Voc.irin, iriniriṇau, iriṇauiriṇaḥ, iriṇaḥ


f.sg.du.pl.
Nom.iriṇī, iriṇīiriṇyau, iriṇyauiriṇyaḥ, iriṇyaḥ
Gen.iriṇyāḥ, iriṇyāḥiriṇyoḥ, iriṇyoḥiriṇīnām, iriṇīnām
Dat.iriṇyai, iriṇyaiiriṇībhyām, iriṇībhyāmiriṇībhyaḥ, iriṇībhyaḥ
Instr.iriṇyā, iriṇyāiriṇībhyām, iriṇībhyāmiriṇībhiḥ, iriṇībhiḥ
Acc.iriṇīm, iriṇīmiriṇyau, iriṇyauiriṇīḥ, iriṇīḥ
Abl.iriṇyāḥ, iriṇyāḥiriṇībhyām, iriṇībhyāmiriṇībhyaḥ, iriṇībhyaḥ
Loc.iriṇyām, iriṇyāmiriṇyoḥ, iriṇyoḥiriṇīṣu, iriṇīṣu
Voc.iriṇi, iriṇiiriṇyau, iriṇyauiriṇyaḥ, iriṇyaḥ


n.sg.du.pl.
Nom.iri, iriiriṇī, iriṇīirīṇi, irīṇi
Gen.iriṇaḥ, iriṇaḥiriṇoḥ, iriṇoḥiriṇām, iriṇām
Dat.iriṇe, iriṇeiribhyām, iribhyāmiribhyaḥ, iribhyaḥ
Instr.iriṇā, iriṇāiribhyām, iribhyāmiribhiḥ, iribhiḥ
Acc.iri, iriiriṇī, iriṇīirīṇi, irīṇi
Abl.iriṇaḥ, iriṇaḥiribhyām, iribhyāmiribhyaḥ, iribhyaḥ
Loc.iriṇi, iriṇiiriṇoḥ, iriṇoḥiriṣu, iriṣu
Voc.irin, iri, irin, iriiriṇī, iriṇīirīṇi, irīṇi







Monier-Williams Sanskrit-English Dictionary

इरिन् [ irin ] [ í rin m. f. n. ( connected with [ ina ] ?) , powerful , violent

a tyrant

an instigator ( ( Lit. Sāy. ) ) , ( ( cf. [ irasya ] ) ) Lit. RV. v , 87 , 3.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,