Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निशाचर

निशाचर /niśā-cara/
1. бродящий ночью
2. m. ночной демон, демон-ночеброд; ракшас

Adj., m./n./f.

m.sg.du.pl.
Nom.niśācaraḥniśācarauniśācarāḥ
Gen.niśācarasyaniśācarayoḥniśācarāṇām
Dat.niśācarāyaniśācarābhyāmniśācarebhyaḥ
Instr.niśācareṇaniśācarābhyāmniśācaraiḥ
Acc.niśācaramniśācarauniśācarān
Abl.niśācarātniśācarābhyāmniśācarebhyaḥ
Loc.niśācareniśācarayoḥniśācareṣu
Voc.niśācaraniśācarauniśācarāḥ


f.sg.du.pl.
Nom.niśācarāniśācareniśācarāḥ
Gen.niśācarāyāḥniśācarayoḥniśācarāṇām
Dat.niśācarāyainiśācarābhyāmniśācarābhyaḥ
Instr.niśācarayāniśācarābhyāmniśācarābhiḥ
Acc.niśācarāmniśācareniśācarāḥ
Abl.niśācarāyāḥniśācarābhyāmniśācarābhyaḥ
Loc.niśācarāyāmniśācarayoḥniśācarāsu
Voc.niśācareniśācareniśācarāḥ


n.sg.du.pl.
Nom.niśācaramniśācareniśācarāṇi
Gen.niśācarasyaniśācarayoḥniśācarāṇām
Dat.niśācarāyaniśācarābhyāmniśācarebhyaḥ
Instr.niśācareṇaniśācarābhyāmniśācaraiḥ
Acc.niśācaramniśācareniśācarāṇi
Abl.niśācarātniśācarābhyāmniśācarebhyaḥ
Loc.niśācareniśācarayoḥniśācareṣu
Voc.niśācaraniśācareniśācarāṇi




существительное, м.р.

sg.du.pl.
Nom.niśācaraḥniśācarauniśācarāḥ
Gen.niśācarasyaniśācarayoḥniśācarāṇām
Dat.niśācarāyaniśācarābhyāmniśācarebhyaḥ
Instr.niśācareṇaniśācarābhyāmniśācaraiḥ
Acc.niśācaramniśācarauniśācarān
Abl.niśācarātniśācarābhyāmniśācarebhyaḥ
Loc.niśācareniśācarayoḥniśācareṣu
Voc.niśācaraniśācarauniśācarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  निशाचर [ niśācara ] [ niśā-cara ] m. f. n. night-walking , moving about by night Lit. R.

   [ niśācara ] m. a fiend or Rākshasa Lit. MBh. Lit. Kāv.

   a jackal Lit. Suśr.

   an owl Lit. L.

   Anas Casarca Lit. L.

   a snake Lit. L.

   a kind of Granthi-parṇa Lit. Bhpr.

   N. of Śiva Lit. Śivag. ( cf. Lit. RTL. 106 n. 1)

   [ niśācarī ] f. a female fiend Lit. MBh. Lit. R.

   [ niśācara ] m. a woman going to meet her lover at night Lit. Ragh. xi , 20 ( where also = female fiend)

   a bat Lit. L.

   N. of a plant (= [ keśinī ] ) Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,