Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संयुत

संयुत /saṅyuta/ (pp. от संयु )
1) объединённый, соединённый вместе
2) связанный
3) наделённый чем-л. (—o)

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃyutaḥsaṃyutausaṃyutāḥ
Gen.saṃyutasyasaṃyutayoḥsaṃyutānām
Dat.saṃyutāyasaṃyutābhyāmsaṃyutebhyaḥ
Instr.saṃyutenasaṃyutābhyāmsaṃyutaiḥ
Acc.saṃyutamsaṃyutausaṃyutān
Abl.saṃyutātsaṃyutābhyāmsaṃyutebhyaḥ
Loc.saṃyutesaṃyutayoḥsaṃyuteṣu
Voc.saṃyutasaṃyutausaṃyutāḥ


f.sg.du.pl.
Nom.saṃyutāsaṃyutesaṃyutāḥ
Gen.saṃyutāyāḥsaṃyutayoḥsaṃyutānām
Dat.saṃyutāyaisaṃyutābhyāmsaṃyutābhyaḥ
Instr.saṃyutayāsaṃyutābhyāmsaṃyutābhiḥ
Acc.saṃyutāmsaṃyutesaṃyutāḥ
Abl.saṃyutāyāḥsaṃyutābhyāmsaṃyutābhyaḥ
Loc.saṃyutāyāmsaṃyutayoḥsaṃyutāsu
Voc.saṃyutesaṃyutesaṃyutāḥ


n.sg.du.pl.
Nom.saṃyutamsaṃyutesaṃyutāni
Gen.saṃyutasyasaṃyutayoḥsaṃyutānām
Dat.saṃyutāyasaṃyutābhyāmsaṃyutebhyaḥ
Instr.saṃyutenasaṃyutābhyāmsaṃyutaiḥ
Acc.saṃyutamsaṃyutesaṃyutāni
Abl.saṃyutātsaṃyutābhyāmsaṃyutebhyaḥ
Loc.saṃyutesaṃyutayoḥsaṃyuteṣu
Voc.saṃyutasaṃyutesaṃyutāni





Monier-Williams Sanskrit-English Dictionary

 संयुत [ saṃyuta ] [ sáṃ-yuta ] m. f. n. joined or bound together , tied , fettered Lit. R. Lit. Ragh.

  put together , joined or connected with (instr. with and without [ saha ] , or comp.) Lit. AV.

  increased by , added to (instr. or comp.) Lit. VarBṛS. Lit. Rājat.

  (ifc.) being in conjunction with Lit. VarBṛS.

  consisting of , containing (instr. or comp.) Lit. R.

  (ifc.) relating to , implying ( [ praīṣya-s ] , " implying service " ) Lit. Mn. ii , 32

  accumulated (v.l. for [ sam-bhṛta ] ) Lit. Śak. iv , 120/121







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,