Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अवाचीन

अवाचीन /avācīna/ обращенный, направленный вниз

Adj., m./n./f.

m.sg.du.pl.
Nom.avācīnaḥavācīnauavācīnāḥ
Gen.avācīnasyaavācīnayoḥavācīnānām
Dat.avācīnāyaavācīnābhyāmavācīnebhyaḥ
Instr.avācīnenaavācīnābhyāmavācīnaiḥ
Acc.avācīnamavācīnauavācīnān
Abl.avācīnātavācīnābhyāmavācīnebhyaḥ
Loc.avācīneavācīnayoḥavācīneṣu
Voc.avācīnaavācīnauavācīnāḥ


f.sg.du.pl.
Nom.avācīnāavācīneavācīnāḥ
Gen.avācīnāyāḥavācīnayoḥavācīnānām
Dat.avācīnāyaiavācīnābhyāmavācīnābhyaḥ
Instr.avācīnayāavācīnābhyāmavācīnābhiḥ
Acc.avācīnāmavācīneavācīnāḥ
Abl.avācīnāyāḥavācīnābhyāmavācīnābhyaḥ
Loc.avācīnāyāmavācīnayoḥavācīnāsu
Voc.avācīneavācīneavācīnāḥ


n.sg.du.pl.
Nom.avācīnamavācīneavācīnāni
Gen.avācīnasyaavācīnayoḥavācīnānām
Dat.avācīnāyaavācīnābhyāmavācīnebhyaḥ
Instr.avācīnenaavācīnābhyāmavācīnaiḥ
Acc.avācīnamavācīneavācīnāni
Abl.avācīnātavācīnābhyāmavācīnebhyaḥ
Loc.avācīneavācīnayoḥavācīneṣu
Voc.avācīnaavācīneavācīnāni





Monier-Williams Sanskrit-English Dictionary

 अवाचीन [ avācīna ] [ avācī́na m. f. n. directed downwards , being or situated below (abl.) Lit. AV. x , 4 , 25 ; xiii , 1 , 30 Lit. ŚBr.

  [ avācina m. N. of a king Lit. MBh. i , 3770 seqq.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,