Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मधुप

मधुप /madhu-pa/
1. пьющий нектар
2. m. пчела

Adj., m./n./f.

m.sg.du.pl.
Nom.madhupaḥmadhupaumadhupāḥ
Gen.madhupasyamadhupayoḥmadhupānām
Dat.madhupāyamadhupābhyāmmadhupebhyaḥ
Instr.madhupenamadhupābhyāmmadhupaiḥ
Acc.madhupammadhupaumadhupān
Abl.madhupātmadhupābhyāmmadhupebhyaḥ
Loc.madhupemadhupayoḥmadhupeṣu
Voc.madhupamadhupaumadhupāḥ


f.sg.du.pl.
Nom.madhupāmadhupemadhupāḥ
Gen.madhupāyāḥmadhupayoḥmadhupānām
Dat.madhupāyaimadhupābhyāmmadhupābhyaḥ
Instr.madhupayāmadhupābhyāmmadhupābhiḥ
Acc.madhupāmmadhupemadhupāḥ
Abl.madhupāyāḥmadhupābhyāmmadhupābhyaḥ
Loc.madhupāyāmmadhupayoḥmadhupāsu
Voc.madhupemadhupemadhupāḥ


n.sg.du.pl.
Nom.madhupammadhupemadhupāni
Gen.madhupasyamadhupayoḥmadhupānām
Dat.madhupāyamadhupābhyāmmadhupebhyaḥ
Instr.madhupenamadhupābhyāmmadhupaiḥ
Acc.madhupammadhupemadhupāni
Abl.madhupātmadhupābhyāmmadhupebhyaḥ
Loc.madhupemadhupayoḥmadhupeṣu
Voc.madhupamadhupemadhupāni




существительное, м.р.

sg.du.pl.
Nom.madhupaḥmadhupaumadhupāḥ
Gen.madhupasyamadhupayoḥmadhupānām
Dat.madhupāyamadhupābhyāmmadhupebhyaḥ
Instr.madhupenamadhupābhyāmmadhupaiḥ
Acc.madhupammadhupaumadhupān
Abl.madhupātmadhupābhyāmmadhupebhyaḥ
Loc.madhupemadhupayoḥmadhupeṣu
Voc.madhupamadhupaumadhupāḥ



Monier-Williams Sanskrit-English Dictionary
---

  मधुप [ madhupa ] [ mádhu- ] m. f. n. drinking sweetness , honey-drinker Lit. RV. Lit. R.

   [ madhupa ] m. ( with or scil. [ khaga ] ) a large black bee Lit. Kāv. Lit. Pañcat.

   a bee or a drunkard Lit. Bhām.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,