Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सस्नि

सस्नि /sasni/
1) дающий, жертвующий
2) добывающий, достающий

Adj., m./n./f.

m.sg.du.pl.
Nom.sasniḥsasnīsasnayaḥ
Gen.sasneḥsasnyoḥsasnīnām
Dat.sasnayesasnibhyāmsasnibhyaḥ
Instr.sasnināsasnibhyāmsasnibhiḥ
Acc.sasnimsasnīsasnīn
Abl.sasneḥsasnibhyāmsasnibhyaḥ
Loc.sasnausasnyoḥsasniṣu
Voc.sasnesasnīsasnayaḥ


f.sg.du.pl.
Nom.sasni_āsasni_esasni_āḥ
Gen.sasni_āyāḥsasni_ayoḥsasni_ānām
Dat.sasni_āyaisasni_ābhyāmsasni_ābhyaḥ
Instr.sasni_ayāsasni_ābhyāmsasni_ābhiḥ
Acc.sasni_āmsasni_esasni_āḥ
Abl.sasni_āyāḥsasni_ābhyāmsasni_ābhyaḥ
Loc.sasni_āyāmsasni_ayoḥsasni_āsu
Voc.sasni_esasni_esasni_āḥ


n.sg.du.pl.
Nom.sasnisasninīsasnīni
Gen.sasninaḥsasninoḥsasnīnām
Dat.sasninesasnibhyāmsasnibhyaḥ
Instr.sasnināsasnibhyāmsasnibhiḥ
Acc.sasnisasninīsasnīni
Abl.sasninaḥsasnibhyāmsasnibhyaḥ
Loc.sasninisasninoḥsasniṣu
Voc.sasnisasninīsasnīni





Monier-Williams Sanskrit-English Dictionary
---

सस्नि [ sasni ] [ sásni ] m. f. n. ( fr. √ 1. [ san ] ) procuring , bestowing

gaining , winning Lit. RV.

= [ saṃ-snāta ] Lit. Nir. v , 1.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,