Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभावसु

विभावसु /vibhāvasu/
1. очень блестящий, сверкающий
2. m.
1) огонь
2) nom. pr. эпитет бога огня
3) солнце

Adj., m./n./f.

m.sg.du.pl.
Nom.vibhāvasuḥvibhāvasūvibhāvasavaḥ
Gen.vibhāvasoḥvibhāvasvoḥvibhāvasūnām
Dat.vibhāvasavevibhāvasubhyāmvibhāvasubhyaḥ
Instr.vibhāvasunāvibhāvasubhyāmvibhāvasubhiḥ
Acc.vibhāvasumvibhāvasūvibhāvasūn
Abl.vibhāvasoḥvibhāvasubhyāmvibhāvasubhyaḥ
Loc.vibhāvasauvibhāvasvoḥvibhāvasuṣu
Voc.vibhāvasovibhāvasūvibhāvasavaḥ


f.sg.du.pl.
Nom.vibhāvasu_āvibhāvasu_evibhāvasu_āḥ
Gen.vibhāvasu_āyāḥvibhāvasu_ayoḥvibhāvasu_ānām
Dat.vibhāvasu_āyaivibhāvasu_ābhyāmvibhāvasu_ābhyaḥ
Instr.vibhāvasu_ayāvibhāvasu_ābhyāmvibhāvasu_ābhiḥ
Acc.vibhāvasu_āmvibhāvasu_evibhāvasu_āḥ
Abl.vibhāvasu_āyāḥvibhāvasu_ābhyāmvibhāvasu_ābhyaḥ
Loc.vibhāvasu_āyāmvibhāvasu_ayoḥvibhāvasu_āsu
Voc.vibhāvasu_evibhāvasu_evibhāvasu_āḥ


n.sg.du.pl.
Nom.vibhāvasuvibhāvasunīvibhāvasūni
Gen.vibhāvasunaḥvibhāvasunoḥvibhāvasūnām
Dat.vibhāvasunevibhāvasubhyāmvibhāvasubhyaḥ
Instr.vibhāvasunāvibhāvasubhyāmvibhāvasubhiḥ
Acc.vibhāvasuvibhāvasunīvibhāvasūni
Abl.vibhāvasunaḥvibhāvasubhyāmvibhāvasubhyaḥ
Loc.vibhāvasunivibhāvasunoḥvibhāvasuṣu
Voc.vibhāvasuvibhāvasunīvibhāvasūni




существительное, м.р.

sg.du.pl.
Nom.vibhāvasuḥvibhāvasūvibhāvasavaḥ
Gen.vibhāvasoḥvibhāvasvoḥvibhāvasūnām
Dat.vibhāvasavevibhāvasubhyāmvibhāvasubhyaḥ
Instr.vibhāvasunāvibhāvasubhyāmvibhāvasubhiḥ
Acc.vibhāvasumvibhāvasūvibhāvasūn
Abl.vibhāvasoḥvibhāvasubhyāmvibhāvasubhyaḥ
Loc.vibhāvasauvibhāvasvoḥvibhāvasuṣu
Voc.vibhāvasovibhāvasūvibhāvasavaḥ



Monier-Williams Sanskrit-English Dictionary

---

  विभावसु [ vibhāvasu ] [ vi-bhā́--vasu ]2 m. f. n. abounding in light (applied to Agni , Soma , and Kṛishṇa) Lit. RV. Lit. VS. Lit. Hariv.

   [ vibhāvasu ] m. fire or the god of fire Lit. MBh. Lit. Kāv.

   the sun Lit. APariś. Lit. MBh. Lit. BhP.

   the moon Lit. L.

   a sort of necklace or garland Lit. L.

   N. of one of the 8 Vasus Lit. BhP.

   of a son of Naraka Lit. ib.

   of a Dānava Lit. ib.

   of a Ṛishi Lit. MBh.

   of a mythical prince dwelling on the mountain Gaja-pura Lit. Kathās.

   of a Gandharva (who is said to have stolen the Soma from Gāyatrī as she was carrying it to the gods) Lit. MW.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,