Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मुद्राङ्क

मुद्राङ्क /mudrāṅka/ (/mudrā + aṅka/) bah.
1) за печатью
2) отмеченный чем-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.mudrāṅkaḥmudrāṅkaumudrāṅkāḥ
Gen.mudrāṅkasyamudrāṅkayoḥmudrāṅkāṇām
Dat.mudrāṅkāyamudrāṅkābhyāmmudrāṅkebhyaḥ
Instr.mudrāṅkeṇamudrāṅkābhyāmmudrāṅkaiḥ
Acc.mudrāṅkammudrāṅkaumudrāṅkān
Abl.mudrāṅkātmudrāṅkābhyāmmudrāṅkebhyaḥ
Loc.mudrāṅkemudrāṅkayoḥmudrāṅkeṣu
Voc.mudrāṅkamudrāṅkaumudrāṅkāḥ


f.sg.du.pl.
Nom.mudrāṅkāmudrāṅkemudrāṅkāḥ
Gen.mudrāṅkāyāḥmudrāṅkayoḥmudrāṅkāṇām
Dat.mudrāṅkāyaimudrāṅkābhyāmmudrāṅkābhyaḥ
Instr.mudrāṅkayāmudrāṅkābhyāmmudrāṅkābhiḥ
Acc.mudrāṅkāmmudrāṅkemudrāṅkāḥ
Abl.mudrāṅkāyāḥmudrāṅkābhyāmmudrāṅkābhyaḥ
Loc.mudrāṅkāyāmmudrāṅkayoḥmudrāṅkāsu
Voc.mudrāṅkemudrāṅkemudrāṅkāḥ


n.sg.du.pl.
Nom.mudrāṅkammudrāṅkemudrāṅkāṇi
Gen.mudrāṅkasyamudrāṅkayoḥmudrāṅkāṇām
Dat.mudrāṅkāyamudrāṅkābhyāmmudrāṅkebhyaḥ
Instr.mudrāṅkeṇamudrāṅkābhyāmmudrāṅkaiḥ
Acc.mudrāṅkammudrāṅkemudrāṅkāṇi
Abl.mudrāṅkātmudrāṅkābhyāmmudrāṅkebhyaḥ
Loc.mudrāṅkemudrāṅkayoḥmudrāṅkeṣu
Voc.mudrāṅkamudrāṅkemudrāṅkāṇi





Monier-Williams Sanskrit-English Dictionary

  मुद्राङ्क [ mudrāṅka ] [ mudrāṅka m. f. n. ( [ °drāṅka ] ) stamped , sealed , marked Lit. Rajat.

   [ mudrāṅka m. N. of a poet Lit. Cat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,