Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निर्वचन

निर्वचन /nirvacana/
1. неговорящий; безмолвный, молчаливый
2. n.
1) говорение
2) изречение, сентенция
3) разъяснение; толкование; этимология

Adj., m./n./f.

m.sg.du.pl.
Nom.nirvacanaḥnirvacanaunirvacanāḥ
Gen.nirvacanasyanirvacanayoḥnirvacanānām
Dat.nirvacanāyanirvacanābhyāmnirvacanebhyaḥ
Instr.nirvacanenanirvacanābhyāmnirvacanaiḥ
Acc.nirvacanamnirvacanaunirvacanān
Abl.nirvacanātnirvacanābhyāmnirvacanebhyaḥ
Loc.nirvacanenirvacanayoḥnirvacaneṣu
Voc.nirvacananirvacanaunirvacanāḥ


f.sg.du.pl.
Nom.nirvacanānirvacanenirvacanāḥ
Gen.nirvacanāyāḥnirvacanayoḥnirvacanānām
Dat.nirvacanāyainirvacanābhyāmnirvacanābhyaḥ
Instr.nirvacanayānirvacanābhyāmnirvacanābhiḥ
Acc.nirvacanāmnirvacanenirvacanāḥ
Abl.nirvacanāyāḥnirvacanābhyāmnirvacanābhyaḥ
Loc.nirvacanāyāmnirvacanayoḥnirvacanāsu
Voc.nirvacanenirvacanenirvacanāḥ


n.sg.du.pl.
Nom.nirvacanamnirvacanenirvacanāni
Gen.nirvacanasyanirvacanayoḥnirvacanānām
Dat.nirvacanāyanirvacanābhyāmnirvacanebhyaḥ
Instr.nirvacanenanirvacanābhyāmnirvacanaiḥ
Acc.nirvacanamnirvacanenirvacanāni
Abl.nirvacanātnirvacanābhyāmnirvacanebhyaḥ
Loc.nirvacanenirvacanayoḥnirvacaneṣu
Voc.nirvacananirvacanenirvacanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nirvacanamnirvacanenirvacanāni
Gen.nirvacanasyanirvacanayoḥnirvacanānām
Dat.nirvacanāyanirvacanābhyāmnirvacanebhyaḥ
Instr.nirvacanenanirvacanābhyāmnirvacanaiḥ
Acc.nirvacanamnirvacanenirvacanāni
Abl.nirvacanātnirvacanābhyāmnirvacanebhyaḥ
Loc.nirvacanenirvacanayoḥnirvacaneṣu
Voc.nirvacananirvacanenirvacanāni



Monier-Williams Sanskrit-English Dictionary
---

  निर्वचन [ nirvacana ] [ nir-vacana ] m. f. n. not speaking , silent Lit. Śukas.

   unobjectionable , blameless Lit. MBh.

   [ nirvacanam ] ind. silently Lit. Kum. vii , 19.


---
---

  निर्वचन [ nirvacana ] [ nir-vacana ] n. speaking out , pronouncing Lit. ŚāṅkhŚr.

   a saying or proverb Lit. MBh.

   interpretation , explanation , etymology Lit. MBh.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,