Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आतप

आतप /ātapa/
1. горячий, обжигающий
2. m. зной, жара

Adj., m./n./f.

m.sg.du.pl.
Nom.ātapaḥātapauātapāḥ
Gen.ātapasyaātapayoḥātapānām
Dat.ātapāyaātapābhyāmātapebhyaḥ
Instr.ātapenaātapābhyāmātapaiḥ
Acc.ātapamātapauātapān
Abl.ātapātātapābhyāmātapebhyaḥ
Loc.ātapeātapayoḥātapeṣu
Voc.ātapaātapauātapāḥ


f.sg.du.pl.
Nom.ātapāātapeātapāḥ
Gen.ātapāyāḥātapayoḥātapānām
Dat.ātapāyaiātapābhyāmātapābhyaḥ
Instr.ātapayāātapābhyāmātapābhiḥ
Acc.ātapāmātapeātapāḥ
Abl.ātapāyāḥātapābhyāmātapābhyaḥ
Loc.ātapāyāmātapayoḥātapāsu
Voc.ātapeātapeātapāḥ


n.sg.du.pl.
Nom.ātapamātapeātapāni
Gen.ātapasyaātapayoḥātapānām
Dat.ātapāyaātapābhyāmātapebhyaḥ
Instr.ātapenaātapābhyāmātapaiḥ
Acc.ātapamātapeātapāni
Abl.ātapātātapābhyāmātapebhyaḥ
Loc.ātapeātapayoḥātapeṣu
Voc.ātapaātapeātapāni




существительное, м.р.

sg.du.pl.
Nom.ātapaḥātapauātapāḥ
Gen.ātapasyaātapayoḥātapānām
Dat.ātapāyaātapābhyāmātapebhyaḥ
Instr.ātapenaātapābhyāmātapaiḥ
Acc.ātapamātapauātapān
Abl.ātapātātapābhyāmātapebhyaḥ
Loc.ātapeātapayoḥātapeṣu
Voc.ātapaātapauātapāḥ



Monier-Williams Sanskrit-English Dictionary

 आतप [ ātapa ] [ ā-tapá ] m. f. n. causing pain or affliction Lit. RV. i , 55 , 1

  [ ātapa m. (ifc. f ( [ ā ] ) . Lit. R. Lit. Śak.) heat (especially of the sun) , sunshine Lit. KaṭhUp. Lit. Mn.

  moonshine , Lit. Daś. ; Lit. Harav.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,