Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अणु

अणु /aṇu/
1.
1) тонкий
2) очень маленький
2. m. атом

Adj., m./n./f.

m.sg.du.pl.
Nom.aṇuḥaṇūaṇavaḥ
Gen.aṇoḥaṇvoḥaṇūnām
Dat.aṇaveaṇubhyāmaṇubhyaḥ
Instr.aṇunāaṇubhyāmaṇubhiḥ
Acc.aṇumaṇūaṇūn
Abl.aṇoḥaṇubhyāmaṇubhyaḥ
Loc.aṇauaṇvoḥaṇuṣu
Voc.aṇoaṇūaṇavaḥ


f.sg.du.pl.
Nom.aṇvīaṇvyauaṇvyaḥ
Gen.aṇvyāḥaṇvyoḥaṇvīnām
Dat.aṇvyaiaṇvībhyāmaṇvībhyaḥ
Instr.aṇvyāaṇvībhyāmaṇvībhiḥ
Acc.aṇvīmaṇvyauaṇvīḥ
Abl.aṇvyāḥaṇvībhyāmaṇvībhyaḥ
Loc.aṇvyāmaṇvyoḥaṇvīṣu
Voc.aṇviaṇvyauaṇvyaḥ


n.sg.du.pl.
Nom.aṇuaṇunīaṇūni
Gen.aṇunaḥaṇunoḥaṇūnām
Dat.aṇuneaṇubhyāmaṇubhyaḥ
Instr.aṇunāaṇubhyāmaṇubhiḥ
Acc.aṇuaṇunīaṇūni
Abl.aṇunaḥaṇubhyāmaṇubhyaḥ
Loc.aṇuniaṇunoḥaṇuṣu
Voc.aṇuaṇunīaṇūni




существительное, м.р.

sg.du.pl.
Nom.aṇuḥaṇūaṇavaḥ
Gen.aṇoḥaṇvoḥaṇūnām
Dat.aṇaveaṇubhyāmaṇubhyaḥ
Instr.aṇunāaṇubhyāmaṇubhiḥ
Acc.aṇumaṇūaṇūn
Abl.aṇoḥaṇubhyāmaṇubhyaḥ
Loc.aṇauaṇvoḥaṇuṣu
Voc.aṇoaṇūaṇavaḥ



Monier-Williams Sanskrit-English Dictionary

णु [ aṇu ] [ aṇu m. f. n. fine , minute , atomic

  [ aṇu m. ( [ us ] ) an atom of matter

  " an atom of time " , the 54675000th part of a muhūrta (of 48 minutes)

  Panicum Miliaceum Lit. VS. Lit. ŚBr. xiv Lit. MuṇḍUP.

  N. of Śiva

  [ aṇvī f. " the subtle one " , N. of the fingers preparing the Soma juice Lit. RV.

  [ aṇu n. ( [ u ] ) (in prosody) the fourth part of a mātrā

  [ aṇu ] ind. minutely Lit. ŚBr.

  m. (also) the soul, life (= [ ātman ] ), Lit. Harav.

  sea-salt, Lit. L.

  a sacred text, single verse or Mantra (cf. [ srag ] - [ aṇu ] )






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,