Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

धाना

धाना /dhānā/ f. pl. зёрна злаков

sg.du.pl.
Nom.dhānādhānedhānāḥ
Gen.dhānāyāḥdhānayoḥdhānānām
Dat.dhānāyaidhānābhyāmdhānābhyaḥ
Instr.dhānayādhānābhyāmdhānābhiḥ
Acc.dhānāmdhānedhānāḥ
Abl.dhānāyāḥdhānābhyāmdhānābhyaḥ
Loc.dhānāyāmdhānayoḥdhānāsu
Voc.dhānedhānedhānāḥ



Monier-Williams Sanskrit-English Dictionary
---

 धाना [ dhānā ] [ dhānā́ ] f. corn , grain (originally the grains of seed from their being " laid " into and " conceived " by the earth cf. √ 1. [ dhā ] , but usually = fried barley or rice or any grain fried and reduced to powder) Lit. RV.

  coriander Lit. L.

  bud , shoot Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,