Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हितकाम

हितकाम /hita-kāma/ bah. благожелательный

Adj., m./n./f.

m.sg.du.pl.
Nom.hitakāmaḥhitakāmauhitakāmāḥ
Gen.hitakāmasyahitakāmayoḥhitakāmānām
Dat.hitakāmāyahitakāmābhyāmhitakāmebhyaḥ
Instr.hitakāmenahitakāmābhyāmhitakāmaiḥ
Acc.hitakāmamhitakāmauhitakāmān
Abl.hitakāmāthitakāmābhyāmhitakāmebhyaḥ
Loc.hitakāmehitakāmayoḥhitakāmeṣu
Voc.hitakāmahitakāmauhitakāmāḥ


f.sg.du.pl.
Nom.hitakāmāhitakāmehitakāmāḥ
Gen.hitakāmāyāḥhitakāmayoḥhitakāmānām
Dat.hitakāmāyaihitakāmābhyāmhitakāmābhyaḥ
Instr.hitakāmayāhitakāmābhyāmhitakāmābhiḥ
Acc.hitakāmāmhitakāmehitakāmāḥ
Abl.hitakāmāyāḥhitakāmābhyāmhitakāmābhyaḥ
Loc.hitakāmāyāmhitakāmayoḥhitakāmāsu
Voc.hitakāmehitakāmehitakāmāḥ


n.sg.du.pl.
Nom.hitakāmamhitakāmehitakāmāni
Gen.hitakāmasyahitakāmayoḥhitakāmānām
Dat.hitakāmāyahitakāmābhyāmhitakāmebhyaḥ
Instr.hitakāmenahitakāmābhyāmhitakāmaiḥ
Acc.hitakāmamhitakāmehitakāmāni
Abl.hitakāmāthitakāmābhyāmhitakāmebhyaḥ
Loc.hitakāmehitakāmayoḥhitakāmeṣu
Voc.hitakāmahitakāmehitakāmāni





Monier-Williams Sanskrit-English Dictionary

---

  हितकाम [ hitakāma ] [ hitá-kāma ] m. f. n. wishing well to , desirous of benefiting Lit. Pañcat. Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,