Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वयंवृत

स्वयंवृत /svayaṁ-vṛta/ m. самостоятельно выбранный супруг

существительное, м.р.

sg.du.pl.
Nom.svayaṃvṛtaḥsvayaṃvṛtausvayaṃvṛtāḥ
Gen.svayaṃvṛtasyasvayaṃvṛtayoḥsvayaṃvṛtānām
Dat.svayaṃvṛtāyasvayaṃvṛtābhyāmsvayaṃvṛtebhyaḥ
Instr.svayaṃvṛtenasvayaṃvṛtābhyāmsvayaṃvṛtaiḥ
Acc.svayaṃvṛtamsvayaṃvṛtausvayaṃvṛtān
Abl.svayaṃvṛtātsvayaṃvṛtābhyāmsvayaṃvṛtebhyaḥ
Loc.svayaṃvṛtesvayaṃvṛtayoḥsvayaṃvṛteṣu
Voc.svayaṃvṛtasvayaṃvṛtausvayaṃvṛtāḥ



Monier-Williams Sanskrit-English Dictionary

---

  स्वयंवृत [ svayaṃvṛta ] [ svayaṃ-vṛta ] m. f. n. self-chosen Lit. Vikr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,