Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रुशत्पशु

रुशत्पशु /ruśat-paśu/ bah. владеющий белым рогатым скотом

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.


Adj., m./n./f.

m.sg.du.pl.
Nom.ruśatpaśuḥ, ruśatpaśuḥruśatpaśū, ruśatpaśūruśatpaśavaḥ, ruśatpaśavaḥ
Gen.ruśatpaśoḥ, ruśatpaśoḥruśatpaśvoḥ, ruśatpaśvoḥruśatpaśūnām, ruśatpaśūnām
Dat.ruśatpaśave, ruśatpaśaveruśatpaśubhyām, ruśatpaśubhyāmruśatpaśubhyaḥ, ruśatpaśubhyaḥ
Instr.ruśatpaśunā, ruśatpaśunāruśatpaśubhyām, ruśatpaśubhyāmruśatpaśubhiḥ, ruśatpaśubhiḥ
Acc.ruśatpaśum, ruśatpaśumruśatpaśū, ruśatpaśūruśatpaśūn, ruśatpaśūn
Abl.ruśatpaśoḥ, ruśatpaśoḥruśatpaśubhyām, ruśatpaśubhyāmruśatpaśubhyaḥ, ruśatpaśubhyaḥ
Loc.ruśatpaśau, ruśatpaśauruśatpaśvoḥ, ruśatpaśvoḥruśatpaśuṣu, ruśatpaśuṣu
Voc.ruśatpaśo, ruśatpaśoruśatpaśū, ruśatpaśūruśatpaśavaḥ, ruśatpaśavaḥ


f.sg.du.pl.
Nom.ruśatpaśu_ā, ruśatpaśu_āruśatpaśu_e, ruśatpaśu_eruśatpaśu_āḥ, ruśatpaśu_āḥ
Gen.ruśatpaśu_āyāḥ, ruśatpaśu_āyāḥruśatpaśu_ayoḥ, ruśatpaśu_ayoḥruśatpaśu_ānām, ruśatpaśu_ānām
Dat.ruśatpaśu_āyai, ruśatpaśu_āyairuśatpaśu_ābhyām, ruśatpaśu_ābhyāmruśatpaśu_ābhyaḥ, ruśatpaśu_ābhyaḥ
Instr.ruśatpaśu_ayā, ruśatpaśu_ayāruśatpaśu_ābhyām, ruśatpaśu_ābhyāmruśatpaśu_ābhiḥ, ruśatpaśu_ābhiḥ
Acc.ruśatpaśu_ām, ruśatpaśu_āmruśatpaśu_e, ruśatpaśu_eruśatpaśu_āḥ, ruśatpaśu_āḥ
Abl.ruśatpaśu_āyāḥ, ruśatpaśu_āyāḥruśatpaśu_ābhyām, ruśatpaśu_ābhyāmruśatpaśu_ābhyaḥ, ruśatpaśu_ābhyaḥ
Loc.ruśatpaśu_āyām, ruśatpaśu_āyāmruśatpaśu_ayoḥ, ruśatpaśu_ayoḥruśatpaśu_āsu, ruśatpaśu_āsu
Voc.ruśatpaśu_e, ruśatpaśu_eruśatpaśu_e, ruśatpaśu_eruśatpaśu_āḥ, ruśatpaśu_āḥ


n.sg.du.pl.
Nom.ruśatpaśu, ruśatpaśuruśatpaśunī, ruśatpaśunīruśatpaśūni, ruśatpaśūni
Gen.ruśatpaśunaḥ, ruśatpaśunaḥruśatpaśunoḥ, ruśatpaśunoḥruśatpaśūnām, ruśatpaśūnām
Dat.ruśatpaśune, ruśatpaśuneruśatpaśubhyām, ruśatpaśubhyāmruśatpaśubhyaḥ, ruśatpaśubhyaḥ
Instr.ruśatpaśunā, ruśatpaśunāruśatpaśubhyām, ruśatpaśubhyāmruśatpaśubhiḥ, ruśatpaśubhiḥ
Acc.ruśatpaśu, ruśatpaśuruśatpaśunī, ruśatpaśunīruśatpaśūni, ruśatpaśūni
Abl.ruśatpaśunaḥ, ruśatpaśunaḥruśatpaśubhyām, ruśatpaśubhyāmruśatpaśubhyaḥ, ruśatpaśubhyaḥ
Loc.ruśatpaśuni, ruśatpaśuniruśatpaśunoḥ, ruśatpaśunoḥruśatpaśuṣu, ruśatpaśuṣu
Voc.ruśatpaśu, ruśatpaśuruśatpaśunī, ruśatpaśunīruśatpaśūni, ruśatpaśūni





Monier-Williams Sanskrit-English Dictionary

---

  रुशत्पशु [ ruśatpaśu ] [ rúśat-paśu ] ( [ rúśat- ] ) m. f. n. having white cattle Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,