Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्रुष्टि

श्रुष्टि /śruṣṭi/
1.
1) послушный
2) услужливый
2. f.
1) послушание
2) услужливость
3) уступчивость

Adj., m./n./f.

m.sg.du.pl.
Nom.śruṣṭiḥśruṣṭīśruṣṭayaḥ
Gen.śruṣṭeḥśruṣṭyoḥśruṣṭīnām
Dat.śruṣṭayeśruṣṭibhyāmśruṣṭibhyaḥ
Instr.śruṣṭināśruṣṭibhyāmśruṣṭibhiḥ
Acc.śruṣṭimśruṣṭīśruṣṭīn
Abl.śruṣṭeḥśruṣṭibhyāmśruṣṭibhyaḥ
Loc.śruṣṭauśruṣṭyoḥśruṣṭiṣu
Voc.śruṣṭeśruṣṭīśruṣṭayaḥ


f.sg.du.pl.
Nom.śruṣṭi_āśruṣṭi_eśruṣṭi_āḥ
Gen.śruṣṭi_āyāḥśruṣṭi_ayoḥśruṣṭi_ānām
Dat.śruṣṭi_āyaiśruṣṭi_ābhyāmśruṣṭi_ābhyaḥ
Instr.śruṣṭi_ayāśruṣṭi_ābhyāmśruṣṭi_ābhiḥ
Acc.śruṣṭi_āmśruṣṭi_eśruṣṭi_āḥ
Abl.śruṣṭi_āyāḥśruṣṭi_ābhyāmśruṣṭi_ābhyaḥ
Loc.śruṣṭi_āyāmśruṣṭi_ayoḥśruṣṭi_āsu
Voc.śruṣṭi_eśruṣṭi_eśruṣṭi_āḥ


n.sg.du.pl.
Nom.śruṣṭiśruṣṭinīśruṣṭīni
Gen.śruṣṭinaḥśruṣṭinoḥśruṣṭīnām
Dat.śruṣṭineśruṣṭibhyāmśruṣṭibhyaḥ
Instr.śruṣṭināśruṣṭibhyāmśruṣṭibhiḥ
Acc.śruṣṭiśruṣṭinīśruṣṭīni
Abl.śruṣṭinaḥśruṣṭibhyāmśruṣṭibhyaḥ
Loc.śruṣṭiniśruṣṭinoḥśruṣṭiṣu
Voc.śruṣṭiśruṣṭinīśruṣṭīni




sg.du.pl.
Nom.śruṣṭiḥśruṣṭīśruṣṭayaḥ
Gen.śruṣṭyāḥ, śruṣṭeḥśruṣṭyoḥśruṣṭīnām
Dat.śruṣṭyai, śruṣṭayeśruṣṭibhyāmśruṣṭibhyaḥ
Instr.śruṣṭyāśruṣṭibhyāmśruṣṭibhiḥ
Acc.śruṣṭimśruṣṭīśruṣṭīḥ
Abl.śruṣṭyāḥ, śruṣṭeḥśruṣṭibhyāmśruṣṭibhyaḥ
Loc.śruṣṭyām, śruṣṭauśruṣṭyoḥśruṣṭiṣu
Voc.śruṣṭeśruṣṭīśruṣṭayaḥ



Monier-Williams Sanskrit-English Dictionary
---

 श्रुष्टि [ śruṣṭi ] [ śruṣṭí ] [ śruṣṭí ] or [ śrúṣṭi ] , f. obedience , complaisance , willing service ( [ śruṣṭí ṃ-√ kṛ ] , " to obey " ; [ °ṣṭī́ ] ind. " willingly , gladly , immediately , quickly , at once " ) Lit. RV.

  confidence in ( with gen.) Lit. RV.

  [ śruṣṭi ] m. f. n. obedient , willing Lit. ib.

  m. N. of an Āṅgirasa ( prob. w.r. for [ śnuṣṭi ] q.v.)

  [ śruṣṭī ] ind. , see [ śruṣṭi ] , " willingly , gladly , immediately , quickly , at once "


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,