Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रव्रजित

प्रव्रजित /pravrajita/ (pp. от प्रव्रज् )
1. ушедший
2. m. нищенствующий монах

Adj., m./n./f.

m.sg.du.pl.
Nom.pravrajitaḥpravrajitaupravrajitāḥ
Gen.pravrajitasyapravrajitayoḥpravrajitānām
Dat.pravrajitāyapravrajitābhyāmpravrajitebhyaḥ
Instr.pravrajitenapravrajitābhyāmpravrajitaiḥ
Acc.pravrajitampravrajitaupravrajitān
Abl.pravrajitātpravrajitābhyāmpravrajitebhyaḥ
Loc.pravrajitepravrajitayoḥpravrajiteṣu
Voc.pravrajitapravrajitaupravrajitāḥ


f.sg.du.pl.
Nom.pravrajitāpravrajitepravrajitāḥ
Gen.pravrajitāyāḥpravrajitayoḥpravrajitānām
Dat.pravrajitāyaipravrajitābhyāmpravrajitābhyaḥ
Instr.pravrajitayāpravrajitābhyāmpravrajitābhiḥ
Acc.pravrajitāmpravrajitepravrajitāḥ
Abl.pravrajitāyāḥpravrajitābhyāmpravrajitābhyaḥ
Loc.pravrajitāyāmpravrajitayoḥpravrajitāsu
Voc.pravrajitepravrajitepravrajitāḥ


n.sg.du.pl.
Nom.pravrajitampravrajitepravrajitāni
Gen.pravrajitasyapravrajitayoḥpravrajitānām
Dat.pravrajitāyapravrajitābhyāmpravrajitebhyaḥ
Instr.pravrajitenapravrajitābhyāmpravrajitaiḥ
Acc.pravrajitampravrajitepravrajitāni
Abl.pravrajitātpravrajitābhyāmpravrajitebhyaḥ
Loc.pravrajitepravrajitayoḥpravrajiteṣu
Voc.pravrajitapravrajitepravrajitāni




существительное, м.р.

sg.du.pl.
Nom.pravrajitaḥpravrajitaupravrajitāḥ
Gen.pravrajitasyapravrajitayoḥpravrajitānām
Dat.pravrajitāyapravrajitābhyāmpravrajitebhyaḥ
Instr.pravrajitenapravrajitābhyāmpravrajitaiḥ
Acc.pravrajitampravrajitaupravrajitān
Abl.pravrajitātpravrajitābhyāmpravrajitebhyaḥ
Loc.pravrajitepravrajitayoḥpravrajiteṣu
Voc.pravrajitapravrajitaupravrajitāḥ



Monier-Williams Sanskrit-English Dictionary
---

  प्रव्रजित [ pravrajita ] [ pra-vrajita ] m. f. n. gone astray or abroad Lit. R. Lit. Kāś. on Lit. Pāṇ. 2-3 , 38

   run away (said of horses) Lit. MBh.

   ( also with [ vanam ] ) one who has left home to become a religious mendicant or (with Jainas) to become a monk Lit. Mn. Lit. MBh. Lit. HPariś.

   [ pravrajita ] m. a religious mendicant or a monk Lit. MBh. Lit. Var. Lit. Suśr.

   [ pravrajitā ] f. a female ascetic or a nun Lit. Yājñ. Lit. Var. Lit. Kād. Lit. Sāh.

   [ pravrajita ] m. Nardostachys Jatamansi Lit. L.

   another plant ( [ muṇḍīrī ] ) Lit. L.

   n. the life of a religious mendicant Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,