Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्वय

द्वय /dvaya/ двойной; двоякий

Adj., m./n./f.

m.sg.du.pl.
Nom.dvayaḥdvayaudvayāḥ
Gen.dvayasyadvayayoḥdvayānām
Dat.dvayāyadvayābhyāmdvayebhyaḥ
Instr.dvayenadvayābhyāmdvayaiḥ
Acc.dvayamdvayaudvayān
Abl.dvayātdvayābhyāmdvayebhyaḥ
Loc.dvayedvayayoḥdvayeṣu
Voc.dvayadvayaudvayāḥ


f.sg.du.pl.
Nom.dvayīdvayyaudvayyaḥ
Gen.dvayyāḥdvayyoḥdvayīnām
Dat.dvayyaidvayībhyāmdvayībhyaḥ
Instr.dvayyādvayībhyāmdvayībhiḥ
Acc.dvayīmdvayyaudvayīḥ
Abl.dvayyāḥdvayībhyāmdvayībhyaḥ
Loc.dvayyāmdvayyoḥdvayīṣu
Voc.dvayidvayyaudvayyaḥ


n.sg.du.pl.
Nom.dvayamdvayedvayāni
Gen.dvayasyadvayayoḥdvayānām
Dat.dvayāyadvayābhyāmdvayebhyaḥ
Instr.dvayenadvayābhyāmdvayaiḥ
Acc.dvayamdvayedvayāni
Abl.dvayātdvayābhyāmdvayebhyaḥ
Loc.dvayedvayayoḥdvayeṣu
Voc.dvayadvayedvayāni





Monier-Williams Sanskrit-English Dictionary
---

द्वय [ dvaya ] [ dvayá ] m. f. n. ( fr. and in comp = [ dvi ] ) twofold , double , of 2 kinds or sorts Lit. RV. Lit. AV. Lit. Br. Lit. MBh. ( [ °ye ] m. pl. Lit. Śiś. iii , 57)

[ dvayī ] f. couple , pair Lit. Naish. Lit. Rājat.

[ dvaya ] n. couple , pair

two things , both ( e.g. [ tejo- ] , the 2 luminaries Lit. Śak. iv , 2) Lit. Yājñ. Lit. MBh. Lit. Kāv. (ifc. [ ā ] Lit. R. i , 29 , 14)

twofold nature , falsehood Lit. RV. i , 147 , 4

the masc. and fem. gender Gr.

[ dvayam ] ind. between Lit. Śiś. iii , 3. ( cf. Zd. (dvaya) ; Gk. 1. )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,