Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संघर्षिन्

संघर्षिन् /saṅgharṣin/
1) ревнивый
2) состязающийся, соревнующийся

Adj., m./n./f.

m.sg.du.pl.
Nom.saṅgharṣīsaṅgharṣiṇausaṅgharṣiṇaḥ
Gen.saṅgharṣiṇaḥsaṅgharṣiṇoḥsaṅgharṣiṇām
Dat.saṅgharṣiṇesaṅgharṣibhyāmsaṅgharṣibhyaḥ
Instr.saṅgharṣiṇāsaṅgharṣibhyāmsaṅgharṣibhiḥ
Acc.saṅgharṣiṇamsaṅgharṣiṇausaṅgharṣiṇaḥ
Abl.saṅgharṣiṇaḥsaṅgharṣibhyāmsaṅgharṣibhyaḥ
Loc.saṅgharṣiṇisaṅgharṣiṇoḥsaṅgharṣiṣu
Voc.saṅgharṣinsaṅgharṣiṇausaṅgharṣiṇaḥ


f.sg.du.pl.
Nom.saṅgharṣiṇīsaṅgharṣiṇyausaṅgharṣiṇyaḥ
Gen.saṅgharṣiṇyāḥsaṅgharṣiṇyoḥsaṅgharṣiṇīnām
Dat.saṅgharṣiṇyaisaṅgharṣiṇībhyāmsaṅgharṣiṇībhyaḥ
Instr.saṅgharṣiṇyāsaṅgharṣiṇībhyāmsaṅgharṣiṇībhiḥ
Acc.saṅgharṣiṇīmsaṅgharṣiṇyausaṅgharṣiṇīḥ
Abl.saṅgharṣiṇyāḥsaṅgharṣiṇībhyāmsaṅgharṣiṇībhyaḥ
Loc.saṅgharṣiṇyāmsaṅgharṣiṇyoḥsaṅgharṣiṇīṣu
Voc.saṅgharṣiṇisaṅgharṣiṇyausaṅgharṣiṇyaḥ


n.sg.du.pl.
Nom.saṅgharṣisaṅgharṣiṇīsaṅgharṣīṇi
Gen.saṅgharṣiṇaḥsaṅgharṣiṇoḥsaṅgharṣiṇām
Dat.saṅgharṣiṇesaṅgharṣibhyāmsaṅgharṣibhyaḥ
Instr.saṅgharṣiṇāsaṅgharṣibhyāmsaṅgharṣibhiḥ
Acc.saṅgharṣisaṅgharṣiṇīsaṅgharṣīṇi
Abl.saṅgharṣiṇaḥsaṅgharṣibhyāmsaṅgharṣibhyaḥ
Loc.saṅgharṣiṇisaṅgharṣiṇoḥsaṅgharṣiṣu
Voc.saṅgharṣin, saṅgharṣisaṅgharṣiṇīsaṅgharṣīṇi





Monier-Williams Sanskrit-English Dictionary

---

  संघर्षिन् [ saṃgharṣin ] [ saṃ-gharṣin ] m. f. n. rubbing together , emulating , rivalling , vying with one another or with regard to (comp.) Lit. MBh.

   jealous , envious Lit. Śiś.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,