Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दिश्य

दिश्य /diśya/
1) относящийся к пространству, к месту
2) чужой, приезжий; иностранный

Adj., m./n./f.

m.sg.du.pl.
Nom.diśyaḥdiśyaudiśyāḥ
Gen.diśyasyadiśyayoḥdiśyānām
Dat.diśyāyadiśyābhyāmdiśyebhyaḥ
Instr.diśyenadiśyābhyāmdiśyaiḥ
Acc.diśyamdiśyaudiśyān
Abl.diśyātdiśyābhyāmdiśyebhyaḥ
Loc.diśyediśyayoḥdiśyeṣu
Voc.diśyadiśyaudiśyāḥ


f.sg.du.pl.
Nom.diśyādiśyediśyāḥ
Gen.diśyāyāḥdiśyayoḥdiśyānām
Dat.diśyāyaidiśyābhyāmdiśyābhyaḥ
Instr.diśyayādiśyābhyāmdiśyābhiḥ
Acc.diśyāmdiśyediśyāḥ
Abl.diśyāyāḥdiśyābhyāmdiśyābhyaḥ
Loc.diśyāyāmdiśyayoḥdiśyāsu
Voc.diśyediśyediśyāḥ


n.sg.du.pl.
Nom.diśyamdiśyediśyāni
Gen.diśyasyadiśyayoḥdiśyānām
Dat.diśyāyadiśyābhyāmdiśyebhyaḥ
Instr.diśyenadiśyābhyāmdiśyaiḥ
Acc.diśyamdiśyediśyāni
Abl.diśyātdiśyābhyāmdiśyebhyaḥ
Loc.diśyediśyayoḥdiśyeṣu
Voc.diśyadiśyediśyāni





Monier-Williams Sanskrit-English Dictionary
---

 दिश्य [ diśya ] [ dí śya ] m. f. n. relating to the quarters of the sky or to the horizon , being there Lit. ĀśvGṛ. Lit. Kauś.

  relating to space Lit. Kaṇ. ii , 2 , 10

  foreign , outlandish Lit. Śiś. iii , 76

  [ diśyā ] f. N. of a kind of brick Lit. ŚBr. Lit. KātyŚr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,