Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूर्यातप

सूर्यातप /sūryātapa/ (/sūrya + ātapa/) m. солнечное тепло;
[drone1]सूर्यातपे दा[/drone1] выставлять на солнце

существительное, м.р.

sg.du.pl.
Nom.sūryātapaḥsūryātapausūryātapāḥ
Gen.sūryātapasyasūryātapayoḥsūryātapānām
Dat.sūryātapāyasūryātapābhyāmsūryātapebhyaḥ
Instr.sūryātapenasūryātapābhyāmsūryātapaiḥ
Acc.sūryātapamsūryātapausūryātapān
Abl.sūryātapātsūryātapābhyāmsūryātapebhyaḥ
Loc.sūryātapesūryātapayoḥsūryātapeṣu
Voc.sūryātapasūryātapausūryātapāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सूर्यातप [ sūryātapa ] [ sūryātapa ] m. the sun's heat ( [ °pe-√ dā ] , " to expose to the sun " Lit. Ml.) Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,