Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भिषज्या

भिषज्या /bhiṣajyā/ f. исцеление

sg.du.pl.
Nom.bhiṣajyābhiṣajyebhiṣajyāḥ
Gen.bhiṣajyāyāḥbhiṣajyayoḥbhiṣajyānām
Dat.bhiṣajyāyaibhiṣajyābhyāmbhiṣajyābhyaḥ
Instr.bhiṣajyayābhiṣajyābhyāmbhiṣajyābhiḥ
Acc.bhiṣajyāmbhiṣajyebhiṣajyāḥ
Abl.bhiṣajyāyāḥbhiṣajyābhyāmbhiṣajyābhyaḥ
Loc.bhiṣajyāyāmbhiṣajyayoḥbhiṣajyāsu
Voc.bhiṣajyebhiṣajyebhiṣajyāḥ



Monier-Williams Sanskrit-English Dictionary
 

  [ bhiṣajyā ] f. healing , cure , remedy Lit. ŚāṅkhBr. 






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,