Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वराज्य

स्वराज्य /sva-rājya/ n.
1) независимое (суверенное) государство
2) верховная власть
3) самодержавие

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.svarājyamsvarājyesvarājyāni
Gen.svarājyasyasvarājyayoḥsvarājyānām
Dat.svarājyāyasvarājyābhyāmsvarājyebhyaḥ
Instr.svarājyenasvarājyābhyāmsvarājyaiḥ
Acc.svarājyamsvarājyesvarājyāni
Abl.svarājyātsvarājyābhyāmsvarājyebhyaḥ
Loc.svarājyesvarājyayoḥsvarājyeṣu
Voc.svarājyasvarājyesvarājyāni



Monier-Williams Sanskrit-English Dictionary
---

  स्वराज्य [ svarājya ] [ svá-rā́jya ] n. independent dominion or sovereignty Lit. RV. Lit. AV.

   own dominion or kingdom Lit. R. Lit. Kathās.

   ( with [ indrasya ] ) N. of a Sāman Lit. ĀrshBr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,