Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनुष्ठान

अनुष्ठान /anuṣṭhāna/ n.
1) обязанность
2) прилежание, усердие

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.anuṣṭhānamanuṣṭhāneanuṣṭhānāni
Gen.anuṣṭhānasyaanuṣṭhānayoḥanuṣṭhānānām
Dat.anuṣṭhānāyaanuṣṭhānābhyāmanuṣṭhānebhyaḥ
Instr.anuṣṭhānenaanuṣṭhānābhyāmanuṣṭhānaiḥ
Acc.anuṣṭhānamanuṣṭhāneanuṣṭhānāni
Abl.anuṣṭhānātanuṣṭhānābhyāmanuṣṭhānebhyaḥ
Loc.anuṣṭhāneanuṣṭhānayoḥanuṣṭhāneṣu
Voc.anuṣṭhānaanuṣṭhāneanuṣṭhānāni



Monier-Williams Sanskrit-English Dictionary

 अनुष्ठान [ anuṣṭhāna ] [ anu-ṣṭhāna n. carrying out , undertaking

  doing , performance

  religious practice

  acting in conformity to

  [ anuṣṭhānī f. performance , action Lit. Kauś.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,