Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पण्डित

पण्डित /paṇḍita/
1. учёный; умный; сведущий в чём-л. (—о)
2. m. пандит (учёный брахман)

Adj., m./n./f.

m.sg.du.pl.
Nom.paṇḍitaḥpaṇḍitaupaṇḍitāḥ
Gen.paṇḍitasyapaṇḍitayoḥpaṇḍitānām
Dat.paṇḍitāyapaṇḍitābhyāmpaṇḍitebhyaḥ
Instr.paṇḍitenapaṇḍitābhyāmpaṇḍitaiḥ
Acc.paṇḍitampaṇḍitaupaṇḍitān
Abl.paṇḍitātpaṇḍitābhyāmpaṇḍitebhyaḥ
Loc.paṇḍitepaṇḍitayoḥpaṇḍiteṣu
Voc.paṇḍitapaṇḍitaupaṇḍitāḥ


f.sg.du.pl.
Nom.paṇḍitāpaṇḍitepaṇḍitāḥ
Gen.paṇḍitāyāḥpaṇḍitayoḥpaṇḍitānām
Dat.paṇḍitāyaipaṇḍitābhyāmpaṇḍitābhyaḥ
Instr.paṇḍitayāpaṇḍitābhyāmpaṇḍitābhiḥ
Acc.paṇḍitāmpaṇḍitepaṇḍitāḥ
Abl.paṇḍitāyāḥpaṇḍitābhyāmpaṇḍitābhyaḥ
Loc.paṇḍitāyāmpaṇḍitayoḥpaṇḍitāsu
Voc.paṇḍitepaṇḍitepaṇḍitāḥ


n.sg.du.pl.
Nom.paṇḍitampaṇḍitepaṇḍitāni
Gen.paṇḍitasyapaṇḍitayoḥpaṇḍitānām
Dat.paṇḍitāyapaṇḍitābhyāmpaṇḍitebhyaḥ
Instr.paṇḍitenapaṇḍitābhyāmpaṇḍitaiḥ
Acc.paṇḍitampaṇḍitepaṇḍitāni
Abl.paṇḍitātpaṇḍitābhyāmpaṇḍitebhyaḥ
Loc.paṇḍitepaṇḍitayoḥpaṇḍiteṣu
Voc.paṇḍitapaṇḍitepaṇḍitāni




существительное, м.р.

sg.du.pl.
Nom.paṇḍitaḥpaṇḍitaupaṇḍitāḥ
Gen.paṇḍitasyapaṇḍitayoḥpaṇḍitānām
Dat.paṇḍitāyapaṇḍitābhyāmpaṇḍitebhyaḥ
Instr.paṇḍitenapaṇḍitābhyāmpaṇḍitaiḥ
Acc.paṇḍitampaṇḍitaupaṇḍitān
Abl.paṇḍitātpaṇḍitābhyāmpaṇḍitebhyaḥ
Loc.paṇḍitepaṇḍitayoḥpaṇḍiteṣu
Voc.paṇḍitapaṇḍitaupaṇḍitāḥ



Monier-Williams Sanskrit-English Dictionary
---

 पण्डित [ paṇḍita ] [ paṇḍitá ] m. f. n. ( according to some , for [ spandita ] ) learned , wise , shrewd , clever , skilful in , conversant with (loc. or comp. ; cf. Lit. Pāṇ. 2-1 , 40) Lit. ŚBr. Lit. Up. Lit. MBh.

  [ paṇḍita ] m. a scholar , a learned man , teacher , philosopher , a Pandit Lit. MBh. Lit. Kāv.

  N. of a man (= [ °taka ] ) Lit. MBh.

  of a Brāhman changed into an antelope Lit. Hariv.

  incense Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,