Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

इषिर

इषिर /iṣira/
1) прохладительный; освежающий
2) крепкий; бодрый

Adj., m./n./f.

m.sg.du.pl.
Nom.iṣiraḥiṣirauiṣirāḥ
Gen.iṣirasyaiṣirayoḥiṣirāṇām
Dat.iṣirāyaiṣirābhyāmiṣirebhyaḥ
Instr.iṣireṇaiṣirābhyāmiṣiraiḥ
Acc.iṣiramiṣirauiṣirān
Abl.iṣirātiṣirābhyāmiṣirebhyaḥ
Loc.iṣireiṣirayoḥiṣireṣu
Voc.iṣiraiṣirauiṣirāḥ


f.sg.du.pl.
Nom.iṣirāiṣireiṣirāḥ
Gen.iṣirāyāḥiṣirayoḥiṣirāṇām
Dat.iṣirāyaiiṣirābhyāmiṣirābhyaḥ
Instr.iṣirayāiṣirābhyāmiṣirābhiḥ
Acc.iṣirāmiṣireiṣirāḥ
Abl.iṣirāyāḥiṣirābhyāmiṣirābhyaḥ
Loc.iṣirāyāmiṣirayoḥiṣirāsu
Voc.iṣireiṣireiṣirāḥ


n.sg.du.pl.
Nom.iṣiramiṣireiṣirāṇi
Gen.iṣirasyaiṣirayoḥiṣirāṇām
Dat.iṣirāyaiṣirābhyāmiṣirebhyaḥ
Instr.iṣireṇaiṣirābhyāmiṣiraiḥ
Acc.iṣiramiṣireiṣirāṇi
Abl.iṣirātiṣirābhyāmiṣirebhyaḥ
Loc.iṣireiṣirayoḥiṣireṣu
Voc.iṣiraiṣireiṣirāṇi





Monier-Williams Sanskrit-English Dictionary

 इषिर [ iṣira ] [ iṣirá m. f. n. refreshing , fresh

  flourishing

  vigorous , active , quick Lit. RV. Lit. AV. Lit. VS.

  [ iṣira m. N. of Agni Lit. L.

  [ iṣiram ] ind. quickly Lit. RV. x , 157 , 5

  m. ( ( cf. Gk. 1 , especially in Homer (e.g. Lit. Il. xvi , 404) . ) )







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,