Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कृतज्ञ

कृतज्ञ /kṛta-jña/ благодарный, признательый

Adj., m./n./f.

m.sg.du.pl.
Nom.kṛtajñaḥkṛtajñaukṛtajñāḥ
Gen.kṛtajñasyakṛtajñayoḥkṛtajñānām
Dat.kṛtajñāyakṛtajñābhyāmkṛtajñebhyaḥ
Instr.kṛtajñenakṛtajñābhyāmkṛtajñaiḥ
Acc.kṛtajñamkṛtajñaukṛtajñān
Abl.kṛtajñātkṛtajñābhyāmkṛtajñebhyaḥ
Loc.kṛtajñekṛtajñayoḥkṛtajñeṣu
Voc.kṛtajñakṛtajñaukṛtajñāḥ


f.sg.du.pl.
Nom.kṛtajñākṛtajñekṛtajñāḥ
Gen.kṛtajñāyāḥkṛtajñayoḥkṛtajñānām
Dat.kṛtajñāyaikṛtajñābhyāmkṛtajñābhyaḥ
Instr.kṛtajñayākṛtajñābhyāmkṛtajñābhiḥ
Acc.kṛtajñāmkṛtajñekṛtajñāḥ
Abl.kṛtajñāyāḥkṛtajñābhyāmkṛtajñābhyaḥ
Loc.kṛtajñāyāmkṛtajñayoḥkṛtajñāsu
Voc.kṛtajñekṛtajñekṛtajñāḥ


n.sg.du.pl.
Nom.kṛtajñamkṛtajñekṛtajñāni
Gen.kṛtajñasyakṛtajñayoḥkṛtajñānām
Dat.kṛtajñāyakṛtajñābhyāmkṛtajñebhyaḥ
Instr.kṛtajñenakṛtajñābhyāmkṛtajñaiḥ
Acc.kṛtajñamkṛtajñekṛtajñāni
Abl.kṛtajñātkṛtajñābhyāmkṛtajñebhyaḥ
Loc.kṛtajñekṛtajñayoḥkṛtajñeṣu
Voc.kṛtajñakṛtajñekṛtajñāni





Monier-Williams Sanskrit-English Dictionary

  कृतज्ञ [ kṛtajña ] [ kṛtá-jña ] m. f. n. knowing what is right , correct in conduct Lit. MBh. xii , 104 , 6

   acknowledging past services or benefits , mindful of former aid or favours , grateful Lit. Mn. Lit. Yājñ.

   [ kṛtajña m. a dog Lit. L.

   N. of Śiva Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,