Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तत्त्वज्ञ

तत्त्वज्ञ /tattva-jña/ знающий истину, суть чего-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.tattvajñaḥtattvajñautattvajñāḥ
Gen.tattvajñasyatattvajñayoḥtattvajñānām
Dat.tattvajñāyatattvajñābhyāmtattvajñebhyaḥ
Instr.tattvajñenatattvajñābhyāmtattvajñaiḥ
Acc.tattvajñamtattvajñautattvajñān
Abl.tattvajñāttattvajñābhyāmtattvajñebhyaḥ
Loc.tattvajñetattvajñayoḥtattvajñeṣu
Voc.tattvajñatattvajñautattvajñāḥ


f.sg.du.pl.
Nom.tattvajñātattvajñetattvajñāḥ
Gen.tattvajñāyāḥtattvajñayoḥtattvajñānām
Dat.tattvajñāyaitattvajñābhyāmtattvajñābhyaḥ
Instr.tattvajñayātattvajñābhyāmtattvajñābhiḥ
Acc.tattvajñāmtattvajñetattvajñāḥ
Abl.tattvajñāyāḥtattvajñābhyāmtattvajñābhyaḥ
Loc.tattvajñāyāmtattvajñayoḥtattvajñāsu
Voc.tattvajñetattvajñetattvajñāḥ


n.sg.du.pl.
Nom.tattvajñamtattvajñetattvajñāni
Gen.tattvajñasyatattvajñayoḥtattvajñānām
Dat.tattvajñāyatattvajñābhyāmtattvajñebhyaḥ
Instr.tattvajñenatattvajñābhyāmtattvajñaiḥ
Acc.tattvajñamtattvajñetattvajñāni
Abl.tattvajñāttattvajñābhyāmtattvajñebhyaḥ
Loc.tattvajñetattvajñayoḥtattvajñeṣu
Voc.tattvajñatattvajñetattvajñāni





Monier-Williams Sanskrit-English Dictionary

---

   तत्त्वज्ञ [ tattvajña ] [ tat-tva--jña ] m. f. n. ifc. knowing the truth , knowing the true nature of , knowing thoroughly Lit. Mn. xii , 102 Lit. MBh. ( [ a- ] neg. , Lit. xii , 6623) Lit. R.

    [ tattvajña ] m. a Brāhman Lit. Npr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,