Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°शीवन्

°शीवन् /-śīvan/ лежащий, покоящийся

Adj., m./n./f.

m.sg.du.pl.
Nom.śīvāśīvānauśīvānaḥ
Gen.śīvnaḥśīvnoḥśīvnām
Dat.śīvneśīvabhyāmśīvabhyaḥ
Instr.śīvnāśīvabhyāmśīvabhiḥ
Acc.śīvānamśīvānauśīvnaḥ
Abl.śīvnaḥśīvabhyāmśīvabhyaḥ
Loc.śīvni, śīvaniśīvnoḥśīvasu
Voc.śīvanśīvānauśīvānaḥ


f.sg.du.pl.
Nom.śīvanāśīvaneśīvanāḥ
Gen.śīvanāyāḥśīvanayoḥśīvanānām
Dat.śīvanāyaiśīvanābhyāmśīvanābhyaḥ
Instr.śīvanayāśīvanābhyāmśīvanābhiḥ
Acc.śīvanāmśīvaneśīvanāḥ
Abl.śīvanāyāḥśīvanābhyāmśīvanābhyaḥ
Loc.śīvanāyāmśīvanayoḥśīvanāsu
Voc.śīvaneśīvaneśīvanāḥ


n.sg.du.pl.
Nom.śīvaśīvnī, śīvanīśīvāni
Gen.śīvnaḥśīvnoḥśīvnām
Dat.śīvneśīvabhyāmśīvabhyaḥ
Instr.śīvnāśīvabhyāmśīvabhiḥ
Acc.śīvaśīvnī, śīvanīśīvāni
Abl.śīvnaḥśīvabhyāmśīvabhyaḥ
Loc.śīvni, śīvaniśīvnoḥśīvasu
Voc.śīvan, śīvaśīvnī, śīvanīśīvāni





Monier-Williams Sanskrit-English Dictionary

---

शीवन् [ śīvan ] [ śīvan ] m. f. n. ( fr. √ 1. [ śī ] ; ) lying , resting (see [ uttāna- ] , [ talpa- ] , [ vahya-ś ] )

[ śīvan ] m. a large snake , the Boa Constrictor Lit. Uṇ. iv , 113 Sch.

[ śīvarī ] f. an iguana (= [ godhā ] ) Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,