Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैकर्तन

वैकर्तन /vaikartana/
1. происходящий от солнца, солнечный
2. m. nom. pr. Сын солнца — эпитет Карны; см. कर्ण 7)

Adj., m./n./f.

m.sg.du.pl.
Nom.vaikartanaḥvaikartanauvaikartanāḥ
Gen.vaikartanasyavaikartanayoḥvaikartanānām
Dat.vaikartanāyavaikartanābhyāmvaikartanebhyaḥ
Instr.vaikartanenavaikartanābhyāmvaikartanaiḥ
Acc.vaikartanamvaikartanauvaikartanān
Abl.vaikartanātvaikartanābhyāmvaikartanebhyaḥ
Loc.vaikartanevaikartanayoḥvaikartaneṣu
Voc.vaikartanavaikartanauvaikartanāḥ


f.sg.du.pl.
Nom.vaikartanāvaikartanevaikartanāḥ
Gen.vaikartanāyāḥvaikartanayoḥvaikartanānām
Dat.vaikartanāyaivaikartanābhyāmvaikartanābhyaḥ
Instr.vaikartanayāvaikartanābhyāmvaikartanābhiḥ
Acc.vaikartanāmvaikartanevaikartanāḥ
Abl.vaikartanāyāḥvaikartanābhyāmvaikartanābhyaḥ
Loc.vaikartanāyāmvaikartanayoḥvaikartanāsu
Voc.vaikartanevaikartanevaikartanāḥ


n.sg.du.pl.
Nom.vaikartanamvaikartanevaikartanāni
Gen.vaikartanasyavaikartanayoḥvaikartanānām
Dat.vaikartanāyavaikartanābhyāmvaikartanebhyaḥ
Instr.vaikartanenavaikartanābhyāmvaikartanaiḥ
Acc.vaikartanamvaikartanevaikartanāni
Abl.vaikartanātvaikartanābhyāmvaikartanebhyaḥ
Loc.vaikartanevaikartanayoḥvaikartaneṣu
Voc.vaikartanavaikartanevaikartanāni




sg.du.pl.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.



Monier-Williams Sanskrit-English Dictionary

---

 वैकर्तन [ vaikartana ] [ vaikartana ] m. f. n. ( fr. [ vi-kartana ] ) relating or belonging to the sun Lit. Rāghav.

  [ vaikartana ] m. N. of Karṇa (as son of the sun) Lit. MBh.

  patr. of Su-grīva Lit. Rāghav.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,