Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सात्मन्

सात्मन् /sātman/ одушевлённый, имеющий душу

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.


Adj., m./n./f.

m.sg.du.pl.
Nom.sātmā, sātmāsātmānau, sātmānausātmānaḥ, sātmānaḥ
Gen.sātmanaḥ, sātmanaḥsātmanoḥ, sātmanoḥsātmanām, sātmanām
Dat.sātmane, sātmanesātmabhyām, sātmabhyāmsātmabhyaḥ, sātmabhyaḥ
Instr.sātmanā, sātmanāsātmabhyām, sātmabhyāmsātmabhiḥ, sātmabhiḥ
Acc.sātmānam, sātmānamsātmānau, sātmānausātmanaḥ, sātmanaḥ
Abl.sātmanaḥ, sātmanaḥsātmabhyām, sātmabhyāmsātmabhyaḥ, sātmabhyaḥ
Loc.sātmani, sātmanisātmanoḥ, sātmanoḥsātmasu, sātmasu
Voc.sātman, sātmansātmānau, sātmānausātmānaḥ, sātmānaḥ


f.sg.du.pl.
Nom.sātmanā, sātmanāsātmane, sātmanesātmanāḥ, sātmanāḥ
Gen.sātmanāyāḥ, sātmanāyāḥsātmanayoḥ, sātmanayoḥsātmanānām, sātmanānām
Dat.sātmanāyai, sātmanāyaisātmanābhyām, sātmanābhyāmsātmanābhyaḥ, sātmanābhyaḥ
Instr.sātmanayā, sātmanayāsātmanābhyām, sātmanābhyāmsātmanābhiḥ, sātmanābhiḥ
Acc.sātmanām, sātmanāmsātmane, sātmanesātmanāḥ, sātmanāḥ
Abl.sātmanāyāḥ, sātmanāyāḥsātmanābhyām, sātmanābhyāmsātmanābhyaḥ, sātmanābhyaḥ
Loc.sātmanāyām, sātmanāyāmsātmanayoḥ, sātmanayoḥsātmanāsu, sātmanāsu
Voc.sātmane, sātmanesātmane, sātmanesātmanāḥ, sātmanāḥ


n.sg.du.pl.
Nom.sātma, sātmasātmnī, sātmanī, sātmnī, sātmanīsātmāni, sātmāni
Gen.sātmanaḥ, sātmanaḥsātmanoḥ, sātmanoḥsātmanām, sātmanām
Dat.sātmane, sātmanesātmabhyām, sātmabhyāmsātmabhyaḥ, sātmabhyaḥ
Instr.sātmanā, sātmanāsātmabhyām, sātmabhyāmsātmabhiḥ, sātmabhiḥ
Acc.sātma, sātmasātmnī, sātmanī, sātmnī, sātmanīsātmāni, sātmāni
Abl.sātmanaḥ, sātmanaḥsātmabhyām, sātmabhyāmsātmabhyaḥ, sātmabhyaḥ
Loc.sātmani, sātmanisātmanoḥ, sātmanoḥsātmasu, sātmasu
Voc.sātman, sātma, sātman, sātmasātmnī, sātmanī, sātmnī, sātmanīsātmāni, sātmāni





Monier-Williams Sanskrit-English Dictionary
---

 सात्मन् [ sātman ] [ sātman ] m. f. n. having a soul or spirit , together with the soul Lit. ŚBr. Lit. TS.

  united to the Supreme Spirit Lit. MW.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,