Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वर्ज्य

वर्ज्य /varjya/ pn. от वर्ज्

Adj., m./n./f.

m.sg.du.pl.
Nom.varjyaḥvarjyauvarjyāḥ
Gen.varjyasyavarjyayoḥvarjyānām
Dat.varjyāyavarjyābhyāmvarjyebhyaḥ
Instr.varjyenavarjyābhyāmvarjyaiḥ
Acc.varjyamvarjyauvarjyān
Abl.varjyātvarjyābhyāmvarjyebhyaḥ
Loc.varjyevarjyayoḥvarjyeṣu
Voc.varjyavarjyauvarjyāḥ


f.sg.du.pl.
Nom.varjyāvarjyevarjyāḥ
Gen.varjyāyāḥvarjyayoḥvarjyānām
Dat.varjyāyaivarjyābhyāmvarjyābhyaḥ
Instr.varjyayāvarjyābhyāmvarjyābhiḥ
Acc.varjyāmvarjyevarjyāḥ
Abl.varjyāyāḥvarjyābhyāmvarjyābhyaḥ
Loc.varjyāyāmvarjyayoḥvarjyāsu
Voc.varjyevarjyevarjyāḥ


n.sg.du.pl.
Nom.varjyamvarjyevarjyāni
Gen.varjyasyavarjyayoḥvarjyānām
Dat.varjyāyavarjyābhyāmvarjyebhyaḥ
Instr.varjyenavarjyābhyāmvarjyaiḥ
Acc.varjyamvarjyevarjyāni
Abl.varjyātvarjyābhyāmvarjyebhyaḥ
Loc.varjyevarjyayoḥvarjyeṣu
Voc.varjyavarjyevarjyāni





Monier-Williams Sanskrit-English Dictionary
---

  वर्ज्य [ varjya ] [ varjya ] m. f. n. to be excluded or shunned or avoided or given up Lit. Mn. Lit. MBh.

   (ifc.) with the exception of , exclusive of. without Lit. MBh. Lit. MārkP.

   [ varjya ] n. a stage in each lunar mansion during which no business should be begun Lit. W.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,