Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वशकर

वशकर /vaśa-kara/ подчиняющий; порабощающий

Adj., m./n./f.

m.sg.du.pl.
Nom.vaśakaraḥvaśakarauvaśakarāḥ
Gen.vaśakarasyavaśakarayoḥvaśakarāṇām
Dat.vaśakarāyavaśakarābhyāmvaśakarebhyaḥ
Instr.vaśakareṇavaśakarābhyāmvaśakaraiḥ
Acc.vaśakaramvaśakarauvaśakarān
Abl.vaśakarātvaśakarābhyāmvaśakarebhyaḥ
Loc.vaśakarevaśakarayoḥvaśakareṣu
Voc.vaśakaravaśakarauvaśakarāḥ


f.sg.du.pl.
Nom.vaśakarīvaśakaryauvaśakaryaḥ
Gen.vaśakaryāḥvaśakaryoḥvaśakarīṇām
Dat.vaśakaryaivaśakarībhyāmvaśakarībhyaḥ
Instr.vaśakaryāvaśakarībhyāmvaśakarībhiḥ
Acc.vaśakarīmvaśakaryauvaśakarīḥ
Abl.vaśakaryāḥvaśakarībhyāmvaśakarībhyaḥ
Loc.vaśakaryāmvaśakaryoḥvaśakarīṣu
Voc.vaśakarivaśakaryauvaśakaryaḥ


n.sg.du.pl.
Nom.vaśakaramvaśakarevaśakarāṇi
Gen.vaśakarasyavaśakarayoḥvaśakarāṇām
Dat.vaśakarāyavaśakarābhyāmvaśakarebhyaḥ
Instr.vaśakareṇavaśakarābhyāmvaśakaraiḥ
Acc.vaśakaramvaśakarevaśakarāṇi
Abl.vaśakarātvaśakarābhyāmvaśakarebhyaḥ
Loc.vaśakarevaśakarayoḥvaśakareṣu
Voc.vaśakaravaśakarevaśakarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  वशकर [ vaśakara ] [ váśa-kara ] m. f. n. subjugating , winning Lit. MBh. Lit. Hit.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,