Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यज्ञवाह

यज्ञवाह /yajña-vāha/ уносящий или доставляющий жертву (к богам)

Adj., m./n./f.

m.sg.du.pl.
Nom.yajñavāhaḥyajñavāhauyajñavāhāḥ
Gen.yajñavāhasyayajñavāhayoḥyajñavāhānām
Dat.yajñavāhāyayajñavāhābhyāmyajñavāhebhyaḥ
Instr.yajñavāhenayajñavāhābhyāmyajñavāhaiḥ
Acc.yajñavāhamyajñavāhauyajñavāhān
Abl.yajñavāhātyajñavāhābhyāmyajñavāhebhyaḥ
Loc.yajñavāheyajñavāhayoḥyajñavāheṣu
Voc.yajñavāhayajñavāhauyajñavāhāḥ


f.sg.du.pl.
Nom.yajñavāhāyajñavāheyajñavāhāḥ
Gen.yajñavāhāyāḥyajñavāhayoḥyajñavāhānām
Dat.yajñavāhāyaiyajñavāhābhyāmyajñavāhābhyaḥ
Instr.yajñavāhayāyajñavāhābhyāmyajñavāhābhiḥ
Acc.yajñavāhāmyajñavāheyajñavāhāḥ
Abl.yajñavāhāyāḥyajñavāhābhyāmyajñavāhābhyaḥ
Loc.yajñavāhāyāmyajñavāhayoḥyajñavāhāsu
Voc.yajñavāheyajñavāheyajñavāhāḥ


n.sg.du.pl.
Nom.yajñavāhamyajñavāheyajñavāhāni
Gen.yajñavāhasyayajñavāhayoḥyajñavāhānām
Dat.yajñavāhāyayajñavāhābhyāmyajñavāhebhyaḥ
Instr.yajñavāhenayajñavāhābhyāmyajñavāhaiḥ
Acc.yajñavāhamyajñavāheyajñavāhāni
Abl.yajñavāhātyajñavāhābhyāmyajñavāhebhyaḥ
Loc.yajñavāheyajñavāhayoḥyajñavāheṣu
Voc.yajñavāhayajñavāheyajñavāhāni





Monier-Williams Sanskrit-English Dictionary
---

  यज्ञवाह [ yajñavāha ] [ yajñá-vāha ] m. f. n. conducting the sacrifice to the gods Lit. MBh.

   [ yajñavāha ] m. N. of one of Skanda's attendants Lit. ib.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,