Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

समाभाषण

समाभाषण /samābhāṣaṇa/ n. разговор, беседа с

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.samābhāṣaṇamsamābhāṣaṇesamābhāṣaṇāni
Gen.samābhāṣaṇasyasamābhāṣaṇayoḥsamābhāṣaṇānām
Dat.samābhāṣaṇāyasamābhāṣaṇābhyāmsamābhāṣaṇebhyaḥ
Instr.samābhāṣaṇenasamābhāṣaṇābhyāmsamābhāṣaṇaiḥ
Acc.samābhāṣaṇamsamābhāṣaṇesamābhāṣaṇāni
Abl.samābhāṣaṇātsamābhāṣaṇābhyāmsamābhāṣaṇebhyaḥ
Loc.samābhāṣaṇesamābhāṣaṇayoḥsamābhāṣaṇeṣu
Voc.samābhāṣaṇasamābhāṣaṇesamābhāṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

 समाभाषण [ samābhāṣaṇa ] [ sam-ābhāṣaṇa ] n. talking together , conversation with (comp.) Lit. Ragh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,