Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वद्मन्

वद्मन् /vadman/ говорящий

Adj., m./n./f.

m.sg.du.pl.
Nom.vadmāvadmānauvadmānaḥ
Gen.vadmanaḥvadmanoḥvadmanām
Dat.vadmanevadmabhyāmvadmabhyaḥ
Instr.vadmanāvadmabhyāmvadmabhiḥ
Acc.vadmānamvadmānauvadmanaḥ
Abl.vadmanaḥvadmabhyāmvadmabhyaḥ
Loc.vadmanivadmanoḥvadmasu
Voc.vadmanvadmānauvadmānaḥ


f.sg.du.pl.
Nom.vadmanāvadmanevadmanāḥ
Gen.vadmanāyāḥvadmanayoḥvadmanānām
Dat.vadmanāyaivadmanābhyāmvadmanābhyaḥ
Instr.vadmanayāvadmanābhyāmvadmanābhiḥ
Acc.vadmanāmvadmanevadmanāḥ
Abl.vadmanāyāḥvadmanābhyāmvadmanābhyaḥ
Loc.vadmanāyāmvadmanayoḥvadmanāsu
Voc.vadmanevadmanevadmanāḥ


n.sg.du.pl.
Nom.vadmavadmnī, vadmanīvadmāni
Gen.vadmanaḥvadmanoḥvadmanām
Dat.vadmanevadmabhyāmvadmabhyaḥ
Instr.vadmanāvadmabhyāmvadmabhiḥ
Acc.vadmavadmnī, vadmanīvadmāni
Abl.vadmanaḥvadmabhyāmvadmabhyaḥ
Loc.vadmanivadmanoḥvadmasu
Voc.vadman, vadmavadmnī, vadmanīvadmāni





Monier-Williams Sanskrit-English Dictionary

---

 वद्मन् [ vadman ] [ vadmán ] m. f. n. speaking , a speaker (said of Agni) Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,