Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुधि

दुधि /dudhi/
1) стремительный, буйный
2) дикий, неприрученный

Adj., m./n./f.

m.sg.du.pl.
Nom.dudhiḥdudhīdudhayaḥ
Gen.dudheḥdudhyoḥdudhīnām
Dat.dudhayedudhibhyāmdudhibhyaḥ
Instr.dudhinādudhibhyāmdudhibhiḥ
Acc.dudhimdudhīdudhīn
Abl.dudheḥdudhibhyāmdudhibhyaḥ
Loc.dudhaududhyoḥdudhiṣu
Voc.dudhedudhīdudhayaḥ


f.sg.du.pl.
Nom.dudhi_ādudhi_edudhi_āḥ
Gen.dudhi_āyāḥdudhi_ayoḥdudhi_ānām
Dat.dudhi_āyaidudhi_ābhyāmdudhi_ābhyaḥ
Instr.dudhi_ayādudhi_ābhyāmdudhi_ābhiḥ
Acc.dudhi_āmdudhi_edudhi_āḥ
Abl.dudhi_āyāḥdudhi_ābhyāmdudhi_ābhyaḥ
Loc.dudhi_āyāmdudhi_ayoḥdudhi_āsu
Voc.dudhi_edudhi_edudhi_āḥ


n.sg.du.pl.
Nom.dudhidudhinīdudhīni
Gen.dudhinaḥdudhinoḥdudhīnām
Dat.dudhinedudhibhyāmdudhibhyaḥ
Instr.dudhinādudhibhyāmdudhibhiḥ
Acc.dudhidudhinīdudhīni
Abl.dudhinaḥdudhibhyāmdudhibhyaḥ
Loc.dudhinidudhinoḥdudhiṣu
Voc.dudhidudhinīdudhīni





Monier-Williams Sanskrit-English Dictionary
---

 दुधि [ dudhi ] [ dúdhi ] m. f. n. violent , impetuous , injurious Lit. RV.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,