Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूनर

सूनर /sū-nara/
1) дружеский
2) радостный
3) милый, приятный

Adj., m./n./f.

m.sg.du.pl.
Nom.sūnaraḥsūnarausūnarāḥ
Gen.sūnarasyasūnarayoḥsūnarāṇām
Dat.sūnarāyasūnarābhyāmsūnarebhyaḥ
Instr.sūnareṇasūnarābhyāmsūnaraiḥ
Acc.sūnaramsūnarausūnarān
Abl.sūnarātsūnarābhyāmsūnarebhyaḥ
Loc.sūnaresūnarayoḥsūnareṣu
Voc.sūnarasūnarausūnarāḥ


f.sg.du.pl.
Nom.sūnarīsūnaryausūnaryaḥ
Gen.sūnaryāḥsūnaryoḥsūnarīṇām
Dat.sūnaryaisūnarībhyāmsūnarībhyaḥ
Instr.sūnaryāsūnarībhyāmsūnarībhiḥ
Acc.sūnarīmsūnaryausūnarīḥ
Abl.sūnaryāḥsūnarībhyāmsūnarībhyaḥ
Loc.sūnaryāmsūnaryoḥsūnarīṣu
Voc.sūnarisūnaryausūnaryaḥ


n.sg.du.pl.
Nom.sūnaramsūnaresūnarāṇi
Gen.sūnarasyasūnarayoḥsūnarāṇām
Dat.sūnarāyasūnarābhyāmsūnarebhyaḥ
Instr.sūnareṇasūnarābhyāmsūnaraiḥ
Acc.sūnaramsūnaresūnarāṇi
Abl.sūnarātsūnarābhyāmsūnarebhyaḥ
Loc.sūnaresūnarayoḥsūnareṣu
Voc.sūnarasūnaresūnarāṇi





Monier-Williams Sanskrit-English Dictionary
---

सूनर [ sūnara ] [ sū-nára ] m. f. n. ( for [ su-nara ] cf. [ sundara ] ) glad , joyous , merry Lit. RV.

delightful Lit. MaitrS.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,