Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नागवन्त्

नागवन्त् /nāgavant/ обладающий слонами

Adj., m./n./f.

m.sg.du.pl.
Nom.nāgavānnāgavantaunāgavantaḥ
Gen.nāgavataḥnāgavatoḥnāgavatām
Dat.nāgavatenāgavadbhyāmnāgavadbhyaḥ
Instr.nāgavatānāgavadbhyāmnāgavadbhiḥ
Acc.nāgavantamnāgavantaunāgavataḥ
Abl.nāgavataḥnāgavadbhyāmnāgavadbhyaḥ
Loc.nāgavatināgavatoḥnāgavatsu
Voc.nāgavannāgavantaunāgavantaḥ


f.sg.du.pl.
Nom.nāgavatānāgavatenāgavatāḥ
Gen.nāgavatāyāḥnāgavatayoḥnāgavatānām
Dat.nāgavatāyaināgavatābhyāmnāgavatābhyaḥ
Instr.nāgavatayānāgavatābhyāmnāgavatābhiḥ
Acc.nāgavatāmnāgavatenāgavatāḥ
Abl.nāgavatāyāḥnāgavatābhyāmnāgavatābhyaḥ
Loc.nāgavatāyāmnāgavatayoḥnāgavatāsu
Voc.nāgavatenāgavatenāgavatāḥ


n.sg.du.pl.
Nom.nāgavatnāgavantī, nāgavatīnāgavanti
Gen.nāgavataḥnāgavatoḥnāgavatām
Dat.nāgavatenāgavadbhyāmnāgavadbhyaḥ
Instr.nāgavatānāgavadbhyāmnāgavadbhiḥ
Acc.nāgavatnāgavantī, nāgavatīnāgavanti
Abl.nāgavataḥnāgavadbhyāmnāgavadbhyaḥ
Loc.nāgavatināgavatoḥnāgavatsu
Voc.nāgavatnāgavantī, nāgavatīnāgavanti





Monier-Williams Sanskrit-English Dictionary
  नागवत् [ nāgavat ] [ nāgá-vat ] m. f. n. consisting of serpents ( Lit. MW.) or of elephants Lit. MBh.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,