Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुलक्षण

सुलक्षण /su-lakṣaṇa/
1. n. хороший или счастливый признак
2. bah.
1) имеющий хорошие или счастливые знаки
2) счастливый, удачливый

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.sulakṣaṇamsulakṣaṇesulakṣaṇāni
Gen.sulakṣaṇasyasulakṣaṇayoḥsulakṣaṇānām
Dat.sulakṣaṇāyasulakṣaṇābhyāmsulakṣaṇebhyaḥ
Instr.sulakṣaṇenasulakṣaṇābhyāmsulakṣaṇaiḥ
Acc.sulakṣaṇamsulakṣaṇesulakṣaṇāni
Abl.sulakṣaṇātsulakṣaṇābhyāmsulakṣaṇebhyaḥ
Loc.sulakṣaṇesulakṣaṇayoḥsulakṣaṇeṣu
Voc.sulakṣaṇasulakṣaṇesulakṣaṇāni


Adj., m./n./f.

m.sg.du.pl.
Nom.sulakṣaṇaḥsulakṣaṇausulakṣaṇāḥ
Gen.sulakṣaṇasyasulakṣaṇayoḥsulakṣaṇānām
Dat.sulakṣaṇāyasulakṣaṇābhyāmsulakṣaṇebhyaḥ
Instr.sulakṣaṇenasulakṣaṇābhyāmsulakṣaṇaiḥ
Acc.sulakṣaṇamsulakṣaṇausulakṣaṇān
Abl.sulakṣaṇātsulakṣaṇābhyāmsulakṣaṇebhyaḥ
Loc.sulakṣaṇesulakṣaṇayoḥsulakṣaṇeṣu
Voc.sulakṣaṇasulakṣaṇausulakṣaṇāḥ


f.sg.du.pl.
Nom.sulakṣaṇāsulakṣaṇesulakṣaṇāḥ
Gen.sulakṣaṇāyāḥsulakṣaṇayoḥsulakṣaṇānām
Dat.sulakṣaṇāyaisulakṣaṇābhyāmsulakṣaṇābhyaḥ
Instr.sulakṣaṇayāsulakṣaṇābhyāmsulakṣaṇābhiḥ
Acc.sulakṣaṇāmsulakṣaṇesulakṣaṇāḥ
Abl.sulakṣaṇāyāḥsulakṣaṇābhyāmsulakṣaṇābhyaḥ
Loc.sulakṣaṇāyāmsulakṣaṇayoḥsulakṣaṇāsu
Voc.sulakṣaṇesulakṣaṇesulakṣaṇāḥ


n.sg.du.pl.
Nom.sulakṣaṇamsulakṣaṇesulakṣaṇāni
Gen.sulakṣaṇasyasulakṣaṇayoḥsulakṣaṇānām
Dat.sulakṣaṇāyasulakṣaṇābhyāmsulakṣaṇebhyaḥ
Instr.sulakṣaṇenasulakṣaṇābhyāmsulakṣaṇaiḥ
Acc.sulakṣaṇamsulakṣaṇesulakṣaṇāni
Abl.sulakṣaṇātsulakṣaṇābhyāmsulakṣaṇebhyaḥ
Loc.sulakṣaṇesulakṣaṇayoḥsulakṣaṇeṣu
Voc.sulakṣaṇasulakṣaṇesulakṣaṇāni





Monier-Williams Sanskrit-English Dictionary

---

  सुलक्षण [ sulakṣaṇa ] [ su-lakṣaṇa ] m. f. n. id. Lit. R. Lit. Kathās.

   [ sulakṣaṇā ] f. N. of a wife of Kṛishṇa Lit. Pañcar.

   of a friend of Umā Lit. L.

   of the wife of Caṇḍa-ghosha Lit. Daś.

   of another woman Lit. Viddh.

   [ sulakṣaṇa ] n. the act of observing or examining carefully , ascertaining , determining Lit. W.

   a good or auspicious mark or characteristic Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,