Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

क्षपण

क्षपण II /kṣapaṇa/
1.
1) уничтожающий, разрушающий
2) изгоняющий
2. m. разрушитель
3. n.
1) уничтожение, разрушение
2) изгнание
3) трата, потеря (времени)

Adj., m./n./f.

m.sg.du.pl.
Nom.kṣapaṇaḥkṣapaṇaukṣapaṇāḥ
Gen.kṣapaṇasyakṣapaṇayoḥkṣapaṇānām
Dat.kṣapaṇāyakṣapaṇābhyāmkṣapaṇebhyaḥ
Instr.kṣapaṇenakṣapaṇābhyāmkṣapaṇaiḥ
Acc.kṣapaṇamkṣapaṇaukṣapaṇān
Abl.kṣapaṇātkṣapaṇābhyāmkṣapaṇebhyaḥ
Loc.kṣapaṇekṣapaṇayoḥkṣapaṇeṣu
Voc.kṣapaṇakṣapaṇaukṣapaṇāḥ


f.sg.du.pl.
Nom.kṣapaṇākṣapaṇekṣapaṇāḥ
Gen.kṣapaṇāyāḥkṣapaṇayoḥkṣapaṇānām
Dat.kṣapaṇāyaikṣapaṇābhyāmkṣapaṇābhyaḥ
Instr.kṣapaṇayākṣapaṇābhyāmkṣapaṇābhiḥ
Acc.kṣapaṇāmkṣapaṇekṣapaṇāḥ
Abl.kṣapaṇāyāḥkṣapaṇābhyāmkṣapaṇābhyaḥ
Loc.kṣapaṇāyāmkṣapaṇayoḥkṣapaṇāsu
Voc.kṣapaṇekṣapaṇekṣapaṇāḥ


n.sg.du.pl.
Nom.kṣapaṇamkṣapaṇekṣapaṇāni
Gen.kṣapaṇasyakṣapaṇayoḥkṣapaṇānām
Dat.kṣapaṇāyakṣapaṇābhyāmkṣapaṇebhyaḥ
Instr.kṣapaṇenakṣapaṇābhyāmkṣapaṇaiḥ
Acc.kṣapaṇamkṣapaṇekṣapaṇāni
Abl.kṣapaṇātkṣapaṇābhyāmkṣapaṇebhyaḥ
Loc.kṣapaṇekṣapaṇayoḥkṣapaṇeṣu
Voc.kṣapaṇakṣapaṇekṣapaṇāni





Monier-Williams Sanskrit-English Dictionary
---

 क्षपण [ kṣapaṇa ] [ kṣapaṇa ]2 m. f. n. ifc. ( cf. [ akṣa-kṣ ] ) one who destroys , destructive Lit. BhP.

  m. N. of Śiva

  n. destroying , diminishing , suppressing , expelling Lit. MBh. Lit. Suśr. Lit. BhP.

  " passing (as time) , waiting , pause " = [ kṣapaṇa ] 1 q.v.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,