Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विरिष्ट

विरिष्ट /viriṣṭa/ разбитый

Adj., m./n./f.

m.sg.du.pl.
Nom.viriṣṭaḥviriṣṭauviriṣṭāḥ
Gen.viriṣṭasyaviriṣṭayoḥviriṣṭānām
Dat.viriṣṭāyaviriṣṭābhyāmviriṣṭebhyaḥ
Instr.viriṣṭenaviriṣṭābhyāmviriṣṭaiḥ
Acc.viriṣṭamviriṣṭauviriṣṭān
Abl.viriṣṭātviriṣṭābhyāmviriṣṭebhyaḥ
Loc.viriṣṭeviriṣṭayoḥviriṣṭeṣu
Voc.viriṣṭaviriṣṭauviriṣṭāḥ


f.sg.du.pl.
Nom.viriṣṭāviriṣṭeviriṣṭāḥ
Gen.viriṣṭāyāḥviriṣṭayoḥviriṣṭānām
Dat.viriṣṭāyaiviriṣṭābhyāmviriṣṭābhyaḥ
Instr.viriṣṭayāviriṣṭābhyāmviriṣṭābhiḥ
Acc.viriṣṭāmviriṣṭeviriṣṭāḥ
Abl.viriṣṭāyāḥviriṣṭābhyāmviriṣṭābhyaḥ
Loc.viriṣṭāyāmviriṣṭayoḥviriṣṭāsu
Voc.viriṣṭeviriṣṭeviriṣṭāḥ


n.sg.du.pl.
Nom.viriṣṭamviriṣṭeviriṣṭāni
Gen.viriṣṭasyaviriṣṭayoḥviriṣṭānām
Dat.viriṣṭāyaviriṣṭābhyāmviriṣṭebhyaḥ
Instr.viriṣṭenaviriṣṭābhyāmviriṣṭaiḥ
Acc.viriṣṭamviriṣṭeviriṣṭāni
Abl.viriṣṭātviriṣṭābhyāmviriṣṭebhyaḥ
Loc.viriṣṭeviriṣṭayoḥviriṣṭeṣu
Voc.viriṣṭaviriṣṭeviriṣṭāni





Monier-Williams Sanskrit-English Dictionary

---

विरिष्ट [ viriṣṭa ] [ ví -riṣṭa ] m. f. n. (√ [ riś ] ; cf. [ vi-liṣṭa ] ) rent asunder , broken , disordered Lit. AV. Lit. TS.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,