Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुधांशु

सुधांशु /sudhāṅśu/ (/sudhā + aṅśu/) m. луна, месяц

существительное, м.р.

sg.du.pl.
Nom.sudhāṃśuḥsudhāṃśūsudhāṃśavaḥ
Gen.sudhāṃśoḥsudhāṃśvoḥsudhāṃśūnām
Dat.sudhāṃśavesudhāṃśubhyāmsudhāṃśubhyaḥ
Instr.sudhāṃśunāsudhāṃśubhyāmsudhāṃśubhiḥ
Acc.sudhāṃśumsudhāṃśūsudhāṃśūn
Abl.sudhāṃśoḥsudhāṃśubhyāmsudhāṃśubhyaḥ
Loc.sudhāṃśausudhāṃśvoḥsudhāṃśuṣu
Voc.sudhāṃśosudhāṃśūsudhāṃśavaḥ



Monier-Williams Sanskrit-English Dictionary
---

  सुधांशु [ sudhāṃśu ] [ su-dhāṃśu ] m. ( [ °dhāṃśu ] ) " nectar-rayed " , the moon (as the supposed repository of nectar) Lit. Kāv. Lit. Kathās.

   camphor Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,