Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वस्तव्यता

वस्तव्यता /vastavyatā/ f.
1) жизнь
2) пребывание

sg.du.pl.
Nom.vastavyatā, vastavyatāvastavyate, vastavyatevastavyatāḥ, vastavyatāḥ
Gen.vastavyatāyāḥ, vastavyatāyāḥvastavyatayoḥ, vastavyatayoḥvastavyatānām, vastavyatānām
Dat.vastavyatāyai, vastavyatāyaivastavyatābhyām, vastavyatābhyāmvastavyatābhyaḥ, vastavyatābhyaḥ
Instr.vastavyatayā, vastavyatayāvastavyatābhyām, vastavyatābhyāmvastavyatābhiḥ, vastavyatābhiḥ
Acc.vastavyatām, vastavyatāmvastavyate, vastavyatevastavyatāḥ, vastavyatāḥ
Abl.vastavyatāyāḥ, vastavyatāyāḥvastavyatābhyām, vastavyatābhyāmvastavyatābhyaḥ, vastavyatābhyaḥ
Loc.vastavyatāyām, vastavyatāyāmvastavyatayoḥ, vastavyatayoḥvastavyatāsu, vastavyatāsu
Voc.vastavyate, vastavyatevastavyate, vastavyatevastavyatāḥ, vastavyatāḥ





Monier-Williams Sanskrit-English Dictionary

---

  वस्तव्यता [ vastavyatā ] [ vastavya-tā ] f. abode , residence Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,