Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विमाथ

विमाथ /vimātha/ m.
1) тряска
2) драка

существительное, м.р.

sg.du.pl.
Nom.vimāthaḥvimāthauvimāthāḥ
Gen.vimāthasyavimāthayoḥvimāthānām
Dat.vimāthāyavimāthābhyāmvimāthebhyaḥ
Instr.vimāthenavimāthābhyāmvimāthaiḥ
Acc.vimāthamvimāthauvimāthān
Abl.vimāthātvimāthābhyāmvimāthebhyaḥ
Loc.vimāthevimāthayoḥvimātheṣu
Voc.vimāthavimāthauvimāthāḥ



Monier-Williams Sanskrit-English Dictionary

---

 विमाथ [ vimātha ] [ vi-māthá ] m. the act of crushing or destroying utterly Lit. TBr. Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,