Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उदन्त्य

उदन्त्य /udantya/ проживающий по ту сторону границы

Adj., m./n./f.

m.sg.du.pl.
Nom.udantyaḥudantyauudantyāḥ
Gen.udantyasyaudantyayoḥudantyānām
Dat.udantyāyaudantyābhyāmudantyebhyaḥ
Instr.udantyenaudantyābhyāmudantyaiḥ
Acc.udantyamudantyauudantyān
Abl.udantyātudantyābhyāmudantyebhyaḥ
Loc.udantyeudantyayoḥudantyeṣu
Voc.udantyaudantyauudantyāḥ


f.sg.du.pl.
Nom.udantyāudantyeudantyāḥ
Gen.udantyāyāḥudantyayoḥudantyānām
Dat.udantyāyaiudantyābhyāmudantyābhyaḥ
Instr.udantyayāudantyābhyāmudantyābhiḥ
Acc.udantyāmudantyeudantyāḥ
Abl.udantyāyāḥudantyābhyāmudantyābhyaḥ
Loc.udantyāyāmudantyayoḥudantyāsu
Voc.udantyeudantyeudantyāḥ


n.sg.du.pl.
Nom.udantyamudantyeudantyāni
Gen.udantyasyaudantyayoḥudantyānām
Dat.udantyāyaudantyābhyāmudantyebhyaḥ
Instr.udantyenaudantyābhyāmudantyaiḥ
Acc.udantyamudantyeudantyāni
Abl.udantyātudantyābhyāmudantyebhyaḥ
Loc.udantyeudantyayoḥudantyeṣu
Voc.udantyaudantyeudantyāni





Monier-Williams Sanskrit-English Dictionary

 उदन्त्य [ udantya ] [ udantya m. f. n. living beyond a limit or boundary Lit. AitBr.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,