Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अस्तृत

अस्तृत /astṛta/ непреодолимый; трудный

Adj., m./n./f.

m.sg.du.pl.
Nom.astṛtaḥastṛtauastṛtāḥ
Gen.astṛtasyaastṛtayoḥastṛtānām
Dat.astṛtāyaastṛtābhyāmastṛtebhyaḥ
Instr.astṛtenaastṛtābhyāmastṛtaiḥ
Acc.astṛtamastṛtauastṛtān
Abl.astṛtātastṛtābhyāmastṛtebhyaḥ
Loc.astṛteastṛtayoḥastṛteṣu
Voc.astṛtaastṛtauastṛtāḥ


f.sg.du.pl.
Nom.astṛtāastṛteastṛtāḥ
Gen.astṛtāyāḥastṛtayoḥastṛtānām
Dat.astṛtāyaiastṛtābhyāmastṛtābhyaḥ
Instr.astṛtayāastṛtābhyāmastṛtābhiḥ
Acc.astṛtāmastṛteastṛtāḥ
Abl.astṛtāyāḥastṛtābhyāmastṛtābhyaḥ
Loc.astṛtāyāmastṛtayoḥastṛtāsu
Voc.astṛteastṛteastṛtāḥ


n.sg.du.pl.
Nom.astṛtamastṛteastṛtāni
Gen.astṛtasyaastṛtayoḥastṛtānām
Dat.astṛtāyaastṛtābhyāmastṛtebhyaḥ
Instr.astṛtenaastṛtābhyāmastṛtaiḥ
Acc.astṛtamastṛteastṛtāni
Abl.astṛtātastṛtābhyāmastṛtebhyaḥ
Loc.astṛteastṛtayoḥastṛteṣu
Voc.astṛtaastṛteastṛtāni





Monier-Williams Sanskrit-English Dictionary

अस्तृत [ astṛta ] [ á-stṛta ] m. f. n. not overcome , invincible , indestructible Lit. RV. Lit. AV. xix , 46

(said of the gold) Lit. KaushUp. and Lit. ĀśvGṛ. ( ( v.l. [ a-srutá ] Lit. ŚBr. xiv and Lit. PārGṛ. ) )

id. Lit. AV. i , 20 , 4 and v , 9 , 7.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,