Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विक्षर

विक्षर /vikṣara/
1. изливающий; разливающий
2. m. изливание; разливание

Adj., m./n./f.

m.sg.du.pl.
Nom.vikṣaraḥvikṣarauvikṣarāḥ
Gen.vikṣarasyavikṣarayoḥvikṣarāṇām
Dat.vikṣarāyavikṣarābhyāmvikṣarebhyaḥ
Instr.vikṣareṇavikṣarābhyāmvikṣaraiḥ
Acc.vikṣaramvikṣarauvikṣarān
Abl.vikṣarātvikṣarābhyāmvikṣarebhyaḥ
Loc.vikṣarevikṣarayoḥvikṣareṣu
Voc.vikṣaravikṣarauvikṣarāḥ


f.sg.du.pl.
Nom.vikṣarāvikṣarevikṣarāḥ
Gen.vikṣarāyāḥvikṣarayoḥvikṣarāṇām
Dat.vikṣarāyaivikṣarābhyāmvikṣarābhyaḥ
Instr.vikṣarayāvikṣarābhyāmvikṣarābhiḥ
Acc.vikṣarāmvikṣarevikṣarāḥ
Abl.vikṣarāyāḥvikṣarābhyāmvikṣarābhyaḥ
Loc.vikṣarāyāmvikṣarayoḥvikṣarāsu
Voc.vikṣarevikṣarevikṣarāḥ


n.sg.du.pl.
Nom.vikṣaramvikṣarevikṣarāṇi
Gen.vikṣarasyavikṣarayoḥvikṣarāṇām
Dat.vikṣarāyavikṣarābhyāmvikṣarebhyaḥ
Instr.vikṣareṇavikṣarābhyāmvikṣaraiḥ
Acc.vikṣaramvikṣarevikṣarāṇi
Abl.vikṣarātvikṣarābhyāmvikṣarebhyaḥ
Loc.vikṣarevikṣarayoḥvikṣareṣu
Voc.vikṣaravikṣarevikṣarāṇi




существительное, м.р.

sg.du.pl.
Nom.vikṣaraḥvikṣarauvikṣarāḥ
Gen.vikṣarasyavikṣarayoḥvikṣarāṇām
Dat.vikṣarāyavikṣarābhyāmvikṣarebhyaḥ
Instr.vikṣareṇavikṣarābhyāmvikṣaraiḥ
Acc.vikṣaramvikṣarauvikṣarān
Abl.vikṣarātvikṣarābhyāmvikṣarebhyaḥ
Loc.vikṣarevikṣarayoḥvikṣareṣu
Voc.vikṣaravikṣarauvikṣarāḥ



Monier-Williams Sanskrit-English Dictionary
---

  विक्षर [ vikṣara ] [ vi-kṣará ] m. f. n. pouring out Lit. Hariv.

   [ vikṣara ] m. effluence Lit. AV.

   N. of Vishṇu-Kṛishṇa Lit. MBh.

   of an Asura Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,