Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्पर्ध्य

स्पर्ध्य /spardhya/
1) достойный стараний
2) ценный, дорогой

Adj., m./n./f.

m.sg.du.pl.
Nom.spardhyaḥspardhyauspardhyāḥ
Gen.spardhyasyaspardhyayoḥspardhyānām
Dat.spardhyāyaspardhyābhyāmspardhyebhyaḥ
Instr.spardhyenaspardhyābhyāmspardhyaiḥ
Acc.spardhyamspardhyauspardhyān
Abl.spardhyātspardhyābhyāmspardhyebhyaḥ
Loc.spardhyespardhyayoḥspardhyeṣu
Voc.spardhyaspardhyauspardhyāḥ


f.sg.du.pl.
Nom.spardhyāspardhyespardhyāḥ
Gen.spardhyāyāḥspardhyayoḥspardhyānām
Dat.spardhyāyaispardhyābhyāmspardhyābhyaḥ
Instr.spardhyayāspardhyābhyāmspardhyābhiḥ
Acc.spardhyāmspardhyespardhyāḥ
Abl.spardhyāyāḥspardhyābhyāmspardhyābhyaḥ
Loc.spardhyāyāmspardhyayoḥspardhyāsu
Voc.spardhyespardhyespardhyāḥ


n.sg.du.pl.
Nom.spardhyamspardhyespardhyāni
Gen.spardhyasyaspardhyayoḥspardhyānām
Dat.spardhyāyaspardhyābhyāmspardhyebhyaḥ
Instr.spardhyenaspardhyābhyāmspardhyaiḥ
Acc.spardhyamspardhyespardhyāni
Abl.spardhyātspardhyābhyāmspardhyebhyaḥ
Loc.spardhyespardhyayoḥspardhyeṣu
Voc.spardhyaspardhyespardhyāni





Monier-Williams Sanskrit-English Dictionary

---

 स्पर्ध्य [ spardhya ] [ spardhya ] m. f. n. to be competed for , desirable , valuable Lit. MBh. Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,