Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वहर

सर्वहर /sarva-hara/
1) забирающий или присваивающий всё
2) истребляющий, уничтожающий всё (о смерти)

Adj., m./n./f.

m.sg.du.pl.
Nom.sarvaharaḥsarvaharausarvaharāḥ
Gen.sarvaharasyasarvaharayoḥsarvaharāṇām
Dat.sarvaharāyasarvaharābhyāmsarvaharebhyaḥ
Instr.sarvahareṇasarvaharābhyāmsarvaharaiḥ
Acc.sarvaharamsarvaharausarvaharān
Abl.sarvaharātsarvaharābhyāmsarvaharebhyaḥ
Loc.sarvaharesarvaharayoḥsarvahareṣu
Voc.sarvaharasarvaharausarvaharāḥ


f.sg.du.pl.
Nom.sarvaharāsarvaharesarvaharāḥ
Gen.sarvaharāyāḥsarvaharayoḥsarvaharāṇām
Dat.sarvaharāyaisarvaharābhyāmsarvaharābhyaḥ
Instr.sarvaharayāsarvaharābhyāmsarvaharābhiḥ
Acc.sarvaharāmsarvaharesarvaharāḥ
Abl.sarvaharāyāḥsarvaharābhyāmsarvaharābhyaḥ
Loc.sarvaharāyāmsarvaharayoḥsarvaharāsu
Voc.sarvaharesarvaharesarvaharāḥ


n.sg.du.pl.
Nom.sarvaharamsarvaharesarvaharāṇi
Gen.sarvaharasyasarvaharayoḥsarvaharāṇām
Dat.sarvaharāyasarvaharābhyāmsarvaharebhyaḥ
Instr.sarvahareṇasarvaharābhyāmsarvaharaiḥ
Acc.sarvaharamsarvaharesarvaharāṇi
Abl.sarvaharātsarvaharābhyāmsarvaharebhyaḥ
Loc.sarvaharesarvaharayoḥsarvahareṣu
Voc.sarvaharasarvaharesarvaharāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सर्वहर [ sarvahara ] [ sárva-hara ] m. f. n. appropriating everything Lit. MBh.

   inheriting a person's whole property Lit. Vishṇ.

   all-destroying (as death) Lit. Bhag. Lit. R. Lit. VarBṛS. Lit. Pañcar.

   [ sarvahara ] m. N. of Yama Lit. Hariv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,